सांख्यकारिका | Samkhyakarika श्री ज्वालाप्रसाद

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Samkhyakarika श्री ज्वालाप्रसाद  by श्री ईश्वरकृष्ण - Shri Isvarakrsna

लेखक के बारे में अधिक जानकारी :

No Information available about श्री ईश्वरकृष्ण - Shri Isvarakrsna

Add Infomation AboutShri Isvarakrsna

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
मौडपादभाण्यस हिता साख्यिकारिका आाष्यमाव्णिनों” संस्कत-हिन्दी-व्याख्योपेता ६6 दुःखत्रयाभि घाताज्जिज्ञाता तदभिघातके हेतो । दृष्टे सापार्था चेन्तेकास्तात्यन्ततो5मावातू ॥ १ ॥ ७ गौडपादभाष्यम्‌ 6 कपिलाय नमस्तरुम, येनाविद्योदधी जगति मग्ने । काशुण्याद्‌ सांख्यमयी, नौरिव विहिता प्रतरणाय ॥ १ ॥ अत्पग्रस्प॑ स्पष्ट. प्रमाणसिंद्धान्तहेतुभिर्युक्तमुर । शास्त्र शिप्यपहिताय.. समासतोण्हें प्रवक्ष्पामि ॥ २ ॥ दुःखन्नयेति । अस्था ८ मार्याया उपोद्वात: क्रियते* । इद भगवान्‌ कहा- सुत्त: कपिलो नाम, ततु यथा-- हू सनकश्च सनन्दश्च ठृतीयरच सनातन: ।- आसुरि* कपिलश्चैंच वोदु: पश्चशिखस्तथा 1 इत्येति ब्रह्मण: पुा: सप्त प्रोप्ता महूर्पय: ॥ १. सत्वरजस्तमो भिस्विगुणै: प्रतायमानेज्मुष्मिन्मायाप्रअब्वे निमज्जतां प्राणिनामुद्धरणार्थ “संख्या प्रकुबंते चेद॑ प्रकृति च॒ भचक्षते । चतुर्षिशतितत्त्वासि लेप सांख्या: प्रकीतिता: ॥' इत्यायुक्तदिशाउन्वर्यसंज्ञा सांख्यदर्शनात्मिका नौरिव चेन महर्पिणा विनिमिता तस्मै नम इति भाव: 1 २. दुष्टादीनि प्रमाणानिं संत्का्य॑वादा दिरूपा: साख्यसिद्धान्ता: अचव्यक्ता- दिप्रमे यसाघकहेतवश्च तैयु क्तमित्यर्थ: | ३: प्राहंज़िकं पीठमारब्यत इत्य:




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now