अथर्व वेदे (शौनकीये ) | Atharv vede (shaunakiye)

Atharv vede (shaunakiye) by श्री विश्वबन्धु शास्त्री - Shri Vishvabandhu Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about श्री विश्वबन्धु शास्त्री - Shri Vishvabandhu Shastri

Add Infomation AboutShri Vishvabandhu Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१७९६ अथवेवेदमाध्ये | सू ४, मं यामाइतिं 'प्रथमामर्थवों या जाता या' हव्यमकृणोज्जातवेंदार | तां त॑ एवां प्रंथमो जॉहवीमि 'ताभिष्ट्सो' वंदतु हव्यमभ्िरमये स्वाद ॥ १॥ याम्‌ू । आउइंतिम । प्रथमाम्‌ । अर्थ । या । जाता | या । हृव्यम्‌ । अडणोत्‌ । ज़ातब्वेंदा: । ताम्‌ । ते । एताम्‌ | प्रथम: । जोहवीसि । तामि: । स्तृप्त । बहुत । इव्यम्‌ । अग्नि: । अग्रये । स्वाहा ॥ १ | तिस्रः खल॒ अझ्ेस्तन्वः । देवतारूपा दृविः्प्रापकदूतरूपा हविःग्रक्षे पाधाराज्ञा- ररूपा चेति | 'तिन्न उ ते तन्वों देववातास्ताभिनः पाहि गिरो अप्रयुक्छन” (ऋ दे,२०,२ इति मन्त्रवणांत्‌ । 'तिव॒प्रयाजा अनुयाजाइच केवल उऊजेस्बन्तों हृविषः सन्तु भागा: 1 तवाम़े यज्ञोध्यमस्तु सर्वस्तुभ्य॑ नमन्तां प्रदिशदचतर:” ( ऋ १०,५१५ ) इत्यत्रं अभेदेंवता- रूपत्वमू आस्रायते । हविः्प्रापकदूतरूपत्वमू* असेदेवानां च उक्तिप्रत्युक्तिरूपाभ्यां मन्त्र ्यामू अवगम्यते-- “विश्वे देवाः छास्तन मा यथेह होता शतों मनवै. यशिषद्य | प्र मे ब्रत भागघेयं यथा वो येन पथा हृव्यमा वो. बढ़ाने ( ऋ १०,५२,१ ) इति । 'कुमस्त आयुरजरं यदू अभे यथा युक्तो जातवदो न रिप्या: । अथा वहासि सुमनस्यमानों भागे देवेन्यों हविषः सुजात” ( ऋ १०,५१७) इति । हृविः्पक्षेपाधाररूपत्वं तु सर्वलोक- संप्रतिपन्नमू । “ते देवा हृविरदन्त्याहुतम” ( ऋ २,१,१३ ) इति श्रुतेः । तदू इदम्‌ अत्रोच्यते । अथवा । “अथावोग़ एनम्‌ एतास्वेवाप्स्वन्विच्छेंति । तदू यू भब्वीदू श्भथारवाग एनम्‌ एतास्वेवाप्स्वन्विच्छेति तदू अथवाभवत्‌” ( गोत्रा १ू,१,४ * इति ब्राह्मण परब्रह्मखुच्चा स्वेवाप्सुपरमात्मानम्‌ भन्विष्येति अशरीरया वाचा भ्रूयुं प्रति उक्तमू । तस्माद अधवंशब्दवाच्यत्वं॑ परमात्मनोथवंबेदस्रष्टुरास्रायते । अथवा अथर्वदाष्दवाच्य+ परमात्मा प्रथमाम्‌ सर्वस्रेः . प्राककालीनां. याम्‌ आइहुतिम्‌ अकृणोत, स्वसप्देवप्रीणनाम्‌ अकरोत्‌ । जातवेदा: जातानि वत्ति जातेर्विद्यते श्ञायत इति वा जातथदा अझिः या । द्वितीयाया लुक । यामू अथर्वणा दत्तामू आडइति जाताय* प्रादुर्भूलाय देवगणाय हव्याम्‌* होतुं दातुम्‌ अहा यथाभागं कल्पनीयाम्‌ अकृणोत्‌ अकरोर ' जुद्दोतेः अहांथे यत्‌अ्रत्ययः* | 'बान्दो यि प्रययये ( पा ध.१,७९ ) इति अब आवेदाः । तामू एताम आइलि प्रथम: सर्वेभ्यो यजमाने भय प्रचंमाधी सन, ते । आंझे। संबोध्यते | विभक्तिव्यत्ययः । त्वयि अथवा से तव । आस्ये इत्यध्याहारः । जोइवीमि आर जुद्दोमि । यजमानेन सर्वयष्टुभ्यः पूर्व देवता: परिभ्रहणीया इस्यत्र मस्त्रचर्ण--- 'वसून रुद्रान, आदित्यान्‌ इन्द्रण सह देवतास्ताः पूवः परिण्क्वामि स्व आायतने मनीषया' ( तैत्रा दे,3;४,३ ) इति । तामिः तिसमिस्तनूमिः सह स्तुतः' स्तोलुमिरभिष्ट्तर भप्मि+ इब्यम्‌ हू का १. जाताय 8ण्र,9,९, सा. *धंवायेज़े यरया ५, २. ब्टुलो 7 ,; हृवि- ण्क्तों एफ ३. सुप्तः 00,1.. ४. इति इत्यत्र 5'. ५. 'दूलदूलरूप” 5, ६. वेतु. मंपा. ७. यतअ्त्यये स्वरः? + न गत के :) ई




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now