ऋक्संहिता | Rigveda Samhita

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Rigveda Samhita  by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१२ क्रक्संहितासाप्ये [अष१व०७ तत्र प्रथमा- उदृश्रियडषसोरोच॑माना भस्थुरपानोमयोरुशन्तः । कणोतिविश्वोसपथासगान्यभदवस्वीदिणामघानी ॥ १ ॥| उत्‌। ऊँ इतिं । श्रिये । उपसं: । रोच॑माना: । अस्थुः । अपाम्‌ | न । ऊर्मयंः । सुशन्त: । कणोतिं । विश्वां । सुध्पर्था । सुश्गानिं । अत । ऊँ इति । वस्वी । दक्षिणा । मघोनी ॥ १9 ॥। रोचमाना दीप्यमाना रुशन्तः शुक्ववर्णा: रुशद्ति वर्णनामेति यास्कः उपस: शिये जग- शोभाये जगड्माएं वा अपामुर्मयो न उदकसंबन्धिनस्तरंगाइव उद्स्थुः उत्तिषठत्ति। अनन्तरभे- कवलिगम: उपा: विश्वा विश्वानि स्थानानि सुपथा सुमारगाणि सुगानि सुखेन गम्यानि छ- णोति करोति अथ च मधघोनी धनवत्युषा: वस्वी प्रशस्ता दृक्षिणा समधंपित्री चा भूत ॥ 9 ॥ अथ द्वितीया- कं सदादरक्षउर्पियाविभास्प त्तेंशो चिभानवोद्यामंपपतन्‌ । आविवश्ष॑:रुणषेशुम्भमानाषोंदेविरोचमानामहोंभिः ॥ २ ॥ कद्रा । दक्ष । उविया । वि । भासि । उत्‌ । ते । शोचिः । मानव: । दाम । अपभन्‌ । आदि: । वक्ष॑ं: । कणपे । शम्क्र्माना । उप: । देवि । रोच॑माना । महं:£क्ि: ॥ २ ॥ हे उपो देवि भद्ा कल्याणी दृद्क्षे इश्यसे उपिया विस्तीर्णा च विभ्भासि ते तव शोचिः शोचिष: जसोठुक्‌ दीप्यमाना भानवोरश्मय: ययामन्तरिक्ष॑ं उद्पतन्‌ उततन्ति । किं च हे उपो- देवि महोभिस्तेजोभि: शुंक्रमाना शोभमाना दीप्यमाना रोचमाना वक्ष: लदीयं रूप॑ आा- विष्छणुषे प्रकदीकरोषि ॥ २ ॥ अथ ठृतीया- वहन्तिसोमरुणासोरुशन्तोगावं:सुझगांमर्वियाप्रं थानाम्‌ । अपेजतेशुरो अस्तेवशत्रन्वाध॑तेतमों अजिरोनवोह्ठां ॥ ३ ॥ अाालाकानावियकिनाावकननननननन- १ नि० २. २०.।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now