ध्वन्यालोक | Dhvanyaloka

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dhvanyaloka by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अभिनव गुप्ता - Abhinava Gupta

Add Infomation AboutAbhinava Gupta

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१ उध्योतः 1 'ध्वन्याठोकः । प्यसिनसि न वस्तु फिंचन मनःप्रह्मादि साठंक्ति घ्युसते रचित च सेव चचने्वक्रोक्तिशून्यं चे यद्‌ । काव्य तद्भनिना समन्वितमिति मीत्या मशंसझडो नो विद्योधभिदर्धाति कि सुमतिना प्र: खरूप॑ 'ध्वनेः ॥! भाक्तमाहुसमन्ये । अन्ये त॑ '्यनिसंज्ित काव्यात्मान॑ गुणवृतिरि- ने खनेनारथालंकाराणामभाव उक्तः । य्युतनि रचित च मेवे ययनरिति शब्दार्ठलकारा- थाम. यफ्रोक्तिडछु्टा संघटना । तच्छन्यमिति धब्दाधगुणानामु । यफोचिदल्यश- स्देन सामान्यलशणामाविन सर्वालकाराभाव उक्त इंति फेचित्‌ । से: पुन न वैरिइतमिहालम । प्रीत्पेति । गतानुगतिकानुरागेगेस्ष: । सुमतिनेति । जढेन घुटे शूमार्केटाशादिभिरेवोत्तरं दद्तस्सस्प॑ काममायशीतेति भावः । एवमेते5माव- विकल्पाः झाह्लाकमेणागताः । न खन्योन्यमसंवद्धा एवं । तया हि दूतीयामायप्रकार- निरुपणोपक्रमे घुनः्शब्दस्यायमेवाभियाय उपसंदारैकयेन संगच्छते । भमावयादस्य कक हज संमावनाग्राणतेन भूतत्वसुक्षमू १ भाच्रयादस्पविष्ठिन्त: पुस्तकैप्यियमिप्रायेण भाक्त- माहुरिति नित्यप्रश्तवर्तमानापेक्षयाभिधानम्‌ । भज्यदे सेव्येते प्रात्िन प्णिद्तयोद्वोप्यत इति मक्तिरषमोइभिषेयेन सारूप्यादिः । तत भागतो माफी लाझणिको&ष । यदा- हु--'अभिषेयेन सारूप्यात्सामीप्यात्समवायतः । येपरीत्यात्कियायोगाइक्षणा पथधा मता ॥* इति । सुणसमुदायततेः शब्दस्पार्थमागस$ण्यादिमक्ति: । सतत आगतो गोणो ज्यों भाक्तः । भक्ति: प्रतिपाधि सामीप्यतेदष्यादी भ्रद्धातिशमः । हाँ. प्रयोजनत्वेनो- दिर्य तत आागतो भाक्त इति गोणों लाक्षणिकथ 1 मुख्यस्य वा्षस्य भन्ो भक्तिरित्येवं मुख्यार्थचाधननिमित्तप्रयोजनमिति श्रयसद्घाव उपचारमीजमित्युक्त भवति । काव्या- त्मान शुणदूत्तिरिति ।. सामानाधिकरण्यस्थाय॑. भावः--ययप्यविवसितवाच्ये ध्ननिमेदे “निः्वासान्ध इवादर्शः” इस्यादाबुपचारोइस्ति, तयापि न तदात्मव ध्वनि: । तथ्यहिरेकेणापि. भावाव । विवक्षितान्यपरवाच्यप्रेमेदादावविवक्षिते वाध्येधप्युपचार एव, न ध्वनिरिति बयामः । तथा च यशष्यति--भक्या विभर्ति नैकत्व॑सपमेदादरय « व्विः । अटिव्यत्तिरथाव्यत्तिन चासी सक्ष्यते तेथा ॥” [इति], “कस्पचिद्धुनिमेदस्य सा हु स्यादुपलक्षणमु * इति च । युणाः सोमीप्यादयः । घर्मासकषण्यादयथ । सैइपा- १. 'माउंकति” सर. “सोलंकति” ग. २. *अभिद्धातु रा. 7 १. यून्न दा. ९. 'दाल्य” कनस-पुस्तकयोनौस्ति. ३. 'परिइटतमेवेसलमू” था. ४. *कटाछँरेव' रा. ५. “उपसंभारिक्य च संगच्छते” गा. ६. 'विभाक्त ग. ७. “संभा- व्यदे पदुर्विन” कानख, ८. 'साइश्याद” कख- ६. “प्रमेदा” सं, १०. “त्यया + ख. ११, “साम्यादय: ख.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now