तन्त्रलोकः | Tantraloka

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Tantraloka by अभिनव गुप्ता - Abhinava Gupta

लेखक के बारे में अधिक जानकारी :

No Information available about अभिनव गुप्ता - Abhinava Gupta

Add Infomation AboutAbhinava Gupta

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्लोक ८ नवसमाहिकम्‌ । ११ इति । तदयमेव का्यकारण भावों - यदन्तः परिस्फुरत एवाधस्यान्तबाहिष्करणोभयवेद्यत्वसाभास्यते इति यदुक्तम यद्सत्तदसद्युक्ता नासत सत्स्व भावता | सतो पि न पुनः सत्तालामे नार्थोफथ चोच्यते ॥ कार्यकारणता लोके सान्तर्विपरिविर्तिन । उभयेन्द्रियवेद्यट्वं तर्य कस्यापि शक्तितः ॥? इति न चान्तरवस्थितस्याथेस्य बहिरवभासनं नामा- पूर्व किचित्‌ अपि तु अभेदारूयातिमात्रम इति न क- शिद्दोष ततश्व युक्तमुक्त॑ स्वातन्त्यभाकू परः शिव स्वंभावानां वस्तुतः कता इति ॥ ननु अस्त्पेव॑ बीजाडकुरादो सद्धटादो तु नायं वृत्तान्त तत्र हि दृश्यते एव कुम्भकारः कता इति किमदेन कत्रेन्तरेश परिकल्पितेन ? इत्याशड्क्याह अअस्वतनः स्य कर्तत्वं नहि जातूपपद्यते ॥ ८ ॥ कुम्भकारो हि न स्वेच्छामात्रेण घट जनयेत्‌ अपितु सदादि झपेक्षय न चाचेतना स्दादयस्तदि- च्छामचुरोध्येरन्‌ एवं हि पटसंपादनेच्छामपि कि




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now