मद्वाल्मिकी रामायण | Madwalki Ramayana

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Madwalki Ramayana by महर्षि वाल्मीकि - Maharshi valmiki

लेखक के बारे में अधिक जानकारी :

No Information available about महर्षि वाल्मीकि - Maharshi valmiki

Add Infomation AboutMaharshi valmiki

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
छ श्रीमद्रामायणपारायणोपक्रमक्रम: गोष्पदीक्तवाराशि मशकीकृतराक्षसम्‌ । रामायणमहामाठारलें वन्दे5निलात्म अज्ञनानन्दनं वीरें जानकीशोकनाशनमस्‌ । कपीशमक्षहन्तारं वन्दे ठड्वाभयज्रम्‌ ॥ सनोजबें मास्ततुत्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठमू । वातात्मजं वानरयूथमुख्य श्रीरामदू्त शिरसा नमामि ॥ उछब्य सिन्धोः सठिलं सठीलं यः शोकवड्धिं जनकात्मजायाः । आदाय तेनैव ददाह ठट्ढां नमामि त॑ प्राज्नलिरालनेयमू ॥ आज्ञनेयमतिपाटलाननं काश्नाद्रिकमनीय विश्वहस | पारिजाततसुमूठवासिन भावयामि पंवमानसन्द्लसू 1 : यत्र यत्र रखुनाथकीतन तत्र तत्र कृतमस्तकाज्नठिम्‌ । याष्पवारिपरिपूर्णठोचनं मारूति नमत राक्षसान्तकम्‌ ॥ वेदवेथे परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत्‌ साक्षाद्रामायणात्मना | तदुपगतसमाससन्धियोगं सममधघुरोपनतार्थवाक्यवद्धसू । रघुवरचरिते सुनिम्रणीतें दशशिरसश्च चर निशामयध्वमू ॥ श्रीराववं द्शरधात्मजमप्रमेय सीताप्ति रघुकुलान्वयरलदीपस्‌ । आजानुचाहुमरविन्द्द्लायताक्षं राम॑ निशाचरविनाशकरं नमामि ॥ वैदेहीसैहित सुरद्रमतले हेमे महामण्डपे मध्येपुष्पकमासने सणिमये वीरासने सुस्थितम्‌ । अग्रे वाचयति प्रमल्लनसुते तसवं सुनि्यः पर व्याख्यान्ते भरतादिमिः परिदृत राम भजे श्यामठम्‌ ॥ ॥ साध्वसंप्रदाय: शुक्ञाम्बरधरं विष्णुं शशिवर्ण चतुर्ुजस्‌ । प्रसज्नवदनं ध्यायेत्‌ सर्वविज्नोपशान्तये ॥ .. ; , भ्ु लक्ष्मीनारायणं वन्दे तद्धक्तप्रवरों हिं यः । श्रीमदानन्दतीथौख्यो गुरुस्त॑ं च नमास्यहस्‌ ! वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्युः सर्वत्र गीयते ॥ ' सर्वविध्नप्रशमनं-'सर्वसिद्धिकर पंरम्‌ू । सवजीवम्रणेतारं वन्दे विजयदं हरिमू ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now