चरकसंहिता | Charaka Samhita Vol.1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Charaka Samhita Vol.1 by पं. राजेश्वरदत्त शास्त्री - Pt. Rajeshwar Dutt Shastriसत्य नारायण शास्त्री - Satya Narayan Shastri

लेखकों के बारे में अधिक जानकारी :

पं. राजेश्वरदत्त शास्त्री - Pt. Rajeshwar Dutt Shastri

No Information available about पं. राजेश्वरदत्त शास्त्री - Pt. Rajeshwar Dutt Shastri

Add Infomation About. Pt. Rajeshwar Dutt Shastri

सत्य नारायण शास्त्री - Satya Narayan Shastri

No Information available about सत्य नारायण शास्त्री - Satya Narayan Shastri

Add Infomation AboutSatya Narayan Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
+# रस. हूँ अ० | ४३। १-३ । अ० १। १८ | ने ; * दे १६ १-४ 7 ५1 १४] १-११ ६) १८। १-३ १1२ | १-४ ! ७] ४1 १-२ 2 | व | १११) १४ अत एवं श्रवीम्यद्यापि दर्शनत्रयं नूलमेतस्मात्प्रभवितुमहति; यतो हि. सूत्र- स्थानस्यायाध्यायादेव बेशेषिकप्रादु्भोवः; अष्टमादिन्द्रियोपक्रमणीया्च घम- शाख्रस्य; विमानस्या्रमाच गौतमीयन्यायद्शनप्रभवः; शरीरस्थानप्रथमा- ध्यायात्साउख्योत्पत्ति:, सिद्धस्थानाच्च मध्य सध्य च तत्तदशनानां सूत्ररूपेणोद्धणिति: । स्थूलात्सूदमीकरणमू--यथाहि प्राचीना- स्तार्किका: प्राहुः-अथ तत्पू्वेंकं त्रिविघमलुमानम्‌-पूववच्छेषवत्सा मान्यतो दृष्टब्व । अत्र तत्पदेन प्रत्यक्षस्य अदणम्‌ » आत्मेन्द्रियाथंसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्य- मव्यभिचारिव्यबसायात्मकं. प्रत्यक्षमित्येतावताजुमित्याखिविधो भेद: अति- पादितः । नव्यास्तु-स्वार्थपरा थे भेंदेन भेदयमेव श्रॉचुः किम्तूमयोरेकबाक्यता नास्मदुद्प्टो कुत्रापि समुपेता; तंत्र श्रीमता भगवता पतझ्नलिनवकवाक्यता प्रागादि-- त्रिविघं त्रिकालब्वालुमीयते” इत्यादि | - तत्रेत्थमवबोध्यमू-यत्‌ तच्चानुमानं त्रेविध्यमापन्न द्ेविंध्यमुपपद्यते; अथांत्‌ पू्ववत्त्‌ शेषवत्‌ सामान्यतो हृष्ठ॑ स्वाथ परार्थ च॒ भवतीति पड्मेदाः संघत्तास्ते च भूत-भविष्यद्वत्तेमान भेदेनााद्शत्ब॑ यान्ति; ते च पुनः प्रत्यक्षस्यानन्त्या- दानन्त्यमुपयान्ति तथानवस्थ्यमपि प्राप्लुबन्ति; यथा हि कंवल्येनादण प्रत्यक्षसवे यावन्तों द्रीडश्यन्ते लोके; यथा हि. संस्थाने मन्दिरादी च शतशश्चित्रपटा: पुत्तलिकाद्याश्र विनिर्मिताः वरीवृत्यन्ते; कृत्स्ाना- मपिं तेषां तासां चावबोघे बह्लथस्तावत्य एवोपलब्धय: तथा शुण- घर्मकमणां प्रति भानं बोभवीति, एवं रवग्रहप्रत्यत्ते चानेका विरुदावल्यः पाप- ब्यन्ते शोश्रूयन्ते च धीध्यॉनावगमाकृतिप्रतिकृत्यथीवबोधादयश्व श्रविलसस्ति तथा घाणाघाणे च बहूनां सुमानामपूर्वोपूवंगन्धानामानन्दो 5बाप्यते5थ चैव- मेव रसनायामास्वाद्यमानानां षण्णां रसानामेकेकस्यावनिर्मिति भेदेन भक्ष्य- भोज्य-लेद्म-चोष्य-पेयादीनां.. रस-वीये-विपाक-प्रभाव-गुण-घमोणात्वानन्त्यादु बादसानन्त्यमापयते । एवमेव सर्वेषां श्रत्यक्षा णामपि सविकल्पक-निर्विकल्पकी भेदौ स्वीकृतौ; तयोश्च श्रतीक्षापरीक्षातुभूति भेदात्‌ त्रिविधो भेद: प्रमिद्यमान: षाड्विध्यमापद्यते; एवमेवास्याप्यानन्त्यमानवस्थ्यत्व स्यात्‌ तेनानुसित्या: खलु परमानवस्थता |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now