धर्मशर्माभ्युदयम | Dharmasarmabhyudaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dharmasarmabhyudaya by

लेखक के बारे में अधिक जानकारी :

No Information available about महाकवि हरिचन्द्र - Mahakavi Harichandra

Add Infomation AboutMahakavi Harichandra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१ सम: ] घर्मशमाम्युद्यम्‌ । थक मूकप्ठठोठज्षवपुण्डरी कलखगबन्घुरा मोघनधघोरणी था । सा यस्य दिड्यण्डलमण्डनाय विस्तारिणी कीर्तिरिबावसाति ४ १४ ॥ कल्पद्ुमान्कल्पितदानशीवास्रेतु किलोत्तारपतथ्रिनादे: । आाहय दूराद्वितरन्ति दृक्षा फलान्यचिन्त्यानि जनाय यत्र ॥ ७ ॥ तत्राखि तद्ल्पुरं पुर यद्वारस्थढीतोरणवेदिमध्यम्‌ । जअलंकरोत्यकेतुरंगपड्धि: कदाचिदिन्दीवरमालिकेब ॥ ६ ॥ सुक्तामया एव जनाः समस्तास्तास्ता: खियो या नवपुष्परागा: । बज द्विषां मूर्चि नृपोडपि यस्य वितन्वते नाम विनिश्चिताथेसू ॥५७॥ भोगीन्द्रवेर्मेदमिति प्रसिद्धा यद्टयवेष: किरू पाति झेष: । तथाहि दीघान्तिकदीर्षिकास्य निर्मुक्तनिर्माकनिभा विभाति ॥ ५८ ॥ समेत्य यस्मिन्मणिबद्धभूमी पौराजञनानां प्रतिबिम्बदम्भातू | मन्ये न रूपासृतलोठुपाक्ष्यः पातालकन्या: सबिधं त्यजन्ति ॥ ९ ॥ प्रासादश्रज्चेषु निजप्रियात्या देमाण्डकप्रान्तमुपेत्य रात्री । कु्बन्ति यत्रापरदेमकुम्भश्रमं चयगज्ञाजलचकऋ्वाकाः ॥ 5६० ॥ शुभ यदञअंडिहमन्दिराणां लगा 'ध्वजाओषु न ता: फ्ताकाः । कि तु त्वचो घड़नत: सितांशोरनों चेस्किमन्तब्रंणकालिकास्य ॥ ६१ ॥ कृताप्यघो भोभिपुरी कुतो 5भूदहीनभूषरेत्यतिकोप्कस्प्रम्‌ । यज्जेतुमेतामिव खांतिकाम्भइ्छायाछलात्कामति नागलोकस्‌ ॥ 5२ ॥ संक्रान्तबिम्बः: सबदिन्दुकान्ते नपाल्ये आहरिके: परीते । हताननश्री: सुद्दशां चकास्ति काराश्नतो यत्र रुदन्िवेन्दु: ॥ ६३ ॥ विभाति रात्रो मणिकुट्टिमोर्वी संजातताराप्रतिमाबतारा । दिल्‍क्षया यत्र विचित्रमूतेरतानिताक्षीव कुतूहलेन ॥ ६४ || १. नीरोगार; मौक्तिकप्रचुराब, २. पुष्मरागों मणिमेदः; ( स्ीपदी तु ) शपुति दारीरे६रागा रागरहिता न. हे. वज़मझनिः; दीरकश्, ४, बहुभूषभयुक्ता; (पक्षे ) अद्दीनामिनः सर्पराजः. ५. परिखा.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now