जीवंधरचम्पू | Jivandharachampu

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jivandharachampu by महाकवि हरिचन्द्र - Mahakavi Harichandra

लेखक के बारे में अधिक जानकारी :

No Information available about महाकवि हरिचन्द्र - Mahakavi Harichandra

Add Infomation AboutMahakavi Harichandra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भ्रयमों लम्ब: 1 <्, घर्मार्थयुग्मं किल काममूलमिति म्सिद्ध नूप नौतिशास्त्रे । मूले गते कामकथा कथे स्यात्केकायितं वा शिखिनि प्रणष्टे ॥ २३ ॥ ऊवश्यामनुरागतः कमलभूरासावकीर्णी क्षणा- त्पार्वत्या: प्रणयेन चन्द्रमकुटो5प्यर्धाड्जनो डजायत । विष्णु: स्त्रीप विलोलमानसतया निन्दास्पद सो5प्यभू- दुद्धो5प्येवमिति मतीतमखिलें देवस्य श्थ्वीपते ॥ ३४ ॥ इत्यादिनीतिप्रच्नुरा वाणी राज्ञो न संस्थिता । कामनजरिते चित्ते श्षीरं छिद्रघटे यथा ॥ ३५ ॥ तदनन्तरमयं सितिपतिरिक्षुचापशरलक्ष्यतया मोहाक्रान्तचेतनः काछ्ठान्तरविदितदुराचारं काष्ठाज्ारमाहयानीय च विजन देशमित- मुवाच । कामसाम्राज्यमस्माभिः पाल्यते यप्लिरन्तरमू । तत्पाल्यतामिदं राज्य॑ भवतावहितात्मना ॥ ३६ ॥ इति नरपतिवाणीमाहरन्लेष तोषा- त्ञतिंवचनमुवाच श्रीमता न्यस्तभारम्‌ । नप न हि परिशक्रोम्यद्य वोढूं समस्तं वृषभ इव करीन्द्रेणार्पित तुड्मारम्‌ ॥ ३७ ॥ तुरगस्य खरा यथा विलासं गरूडस्येव गतानि कुक्कुटः । चटकः कछहंसकस्य यद्वत्तत मागे न हि गन्तुमुत्सहे ॥ ३८॥ इति सप्रश्रयमाठपन्त॑ कुतुककोरकितस्वान्ते भूपतिवंचनान्तरमत्र न वक्तव्यमिति नियम्य, धन्योडस्मीति तह्तिदेश॑ शिरसि निद्धानें राज्यभार नियेाज्य, प्रतिदिनमेघमानरागलतालवालायितहदयों विष- यसुग्बाविवश्ञ: कानिचिदिनानि निनाय । अथ कदाचिदवसतन्नायां निशायां वारुणीसुवासिनीकज्नलकाछे-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now