अथर्ववेद | Atharvaved

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharvaved by विश्वबन्धु - Vishvbandhu

लेखक के बारे में अधिक जानकारी :

No Information available about विश्वबन्धु - Vishvbandhu

Add Infomation AboutVishvbandhu

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
|सू ५, में 5 कक 1 2... | #७ सूज प्रजपा च बहु छांधि ॥ १ ॥। | चर अ उत्त। एनम्‌ । उत5तरम्‌ । नय । अरगने । घुतन । आउहुत । सम्‌ू । एनम्‌ । वर्चैसा । सुज । प्रडज्या । च । ब़मू । कुति ॥ १ ॥ कि हे ्तिनाहुत आज्येन आह्यमान । “छबामन्त्रति”” ( पा २,१,२ ) इति ततीया- न्तस्य पराज्वद्धावात पद्द्यस्य' आध्मिकम्‌ आमस्त्रिताजुदात्तत्वमू” । इंद् हे अभ्े एन यजमानम्‌ उत्तरम्‌ उत्क्प्तर स्थानम्‌ उन्नय उत्कर्षण ऊध्व वा प्रापय । यद्ठा उत्तरम्‌ इति उत्कर्षार्थवृस्तिन उच्छब्दात्‌ तरप्‌ । “असु च च्छन्दसि” (पा ५,८४,१२)१) इति अमुप्रत्ययः । अनेन च उन्नयनक्रियायाः पक्षों द्योत्यते । एक उच्छब्दः अजुवादः । उत्कर्पप्रापणानन्तरम्‌ एन यजमानं वचेसा तेजसा दझारीरका- न्त्या संसन संयोजय । प्रजया पुत्रपोजादिठक्षणया च वहुम्‌ चहुलें कृषि कुरु । “ुश्रणुपुकृबम्यः” (पा ४,१०२ ) इति दे्िंरादेशः । इन्द्रेम॑ प्रतरं कृधि' सजातानामसद वी । रायस्पोषिंण स॑ सृज जीवातवे जरसें नय ॥ २ ॥। इन्द्र । इममू । प्रब्तरम्‌ । कृषि । स॒ब्जातानामू । असत्‌ । वी | राय: । पोपेंण । समू । सृज । जीवातवे । जरसें । नय ॥ २ ॥। हे इन्द्र इसे यजमानं प्रतरमू पघ्वद्धतरं कृषि कुदश । सजातानाम सखमान- जन्मनां ऑ्रातुणां मध्ये वशी. वशयिता स्वतन्त्रर अधिछ्ाता असत्‌ त्वत्प्रसादादू भवतु । अपि च एनें रायस्पोषेण धनसमूहेन सं सज संयोजय । “ऊडिदपदादि”” (पा ६१,१४१) इति रायो विभक्तिरुदासा । “घष्य्याः पतिपुत्र” (पा ८,३५५३ ) इति विसर्जनीयस्य सत्वम्‌ । तदू एतत्‌ सर्व सति जीवने इत्याशयेनाह-- जीवातव इति । जीवातुर्जीवनोषधम्‌ । जीव प्राणधघारणे इत्यस्मात्‌ “जीवेरातुः” ( पाउ १,७५८ ) इति आतुप्रत्ययः । चिरजीवननिमित्ताय जरसे जराये इसमें यजमानें नय प्रापय । 'क्रियाग्रहणं क्तव्यमू” ( पावा १,४,३२ ) इति क्मणः संप्रदानत्वाच्चतुर्थी । जरापर्यन्तम्‌ अखण्डितम्‌ भायुषों देघ्य प्रापयेत्यर्थः । ७५ हम के थे क ७५. न १. “सुत्तरां सा १७,७५० ते ४,६,३,१ काठ १८,३. २. घरतेनाहुत मा. तै. में २,१०,४ चर ७५. न ५ भ बह कर सा. एए0.; घतेंनाहुतः काठ.; घतेसिराहुतः पे १९,३,१३... ३. धर्नेन च तै. ४. बेतु. मेया- न दर... ५. प्रतरां मा१७,५१ तै. ६. नय मा. मे. कप




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now