ऋग्वेद वैयाकरण पदसूची | Rigved Vaiyaakarand-a Padasuchi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Rigved Vaiyaakarand-a Padasuchi by विश्वबन्धु - Vishvbandhu

लेखक के बारे में अधिक जानकारी :

No Information available about विश्वबन्धु - Vishvbandhu

Add Infomation AboutVishvbandhu

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
9, পলানলা (ख) पदपाठे नज-समासेषु नज्न उत्तग्मवग्नहों नेव क्रापि दीयते। इह तु यथापेक्ष दीयते यथा, अ-क्षित- ( पपा, 5 अक्षित- )। (ग) पदपाठेऽस्पण्रन्यायाः समासा न।ऽवग्रृ्यन्ते । इह तु तेऽपि यथासभवमवगृष्यन्ते यथा, अजा (जा-अ) त्रि- (पपा, = अजावि- ), अन्तरि-्ष- (पपा, = अन्तरिक्ष-) | (भ्र) भूयस्सु समासेषु कुत्राऽवग्रहः स्यादित्यत्र महदन्तरं भवति यथा, श्न (नभ). परफुर - ( पपा, ८ अनप-स्फुर - ) । (डः) पदपाठे स्व॒रवन्त उपसर्गा: पृथकपदत्यनव प्रददयन्‍्ते | इृह तु व्यवहिता अय्यवहिताश्च स्व एव गत्युपसगंसंशा निपातास्तया तया क्रियया सद्द समासमजुप्रवेश्य प्रदवर्यन्ते यथा, अति ५८कर> अनिः चक्रम, मा (पमा = अति । वकम ); अति 4^मन > अतिमन्यते, अतिभन्ये, अतिः मन्यते । कमेप्रवचनीयभूताश्च स्वार्थप्रधानान्ययतया क्रियाविशेषणभूताश्च निषानास्तु पदपाटवदिहापि पृथक्पदतयेव परददूर्यन्ते यथा, जति, अनु, अयि । अथ स्थलनिर्देश-संन्निवशः ! इमपत्र विशपषा भवन्ति-- (क) इह प्रत्येकम्‌ आ!ख्यातिको नामि कोऽव्ययात्मकश्च निर्देशों यथोपलस्भ्तं संपूर्णन प्राति- स्वकेन स्थल-निर्देश -उयूहेना ऽयुवध्यते । (ख) प्रत्ये क-स्थलनिरदशा ऽन्तर्मता णनदूय्रन्थविभागोपविभागसुचक। येऽङ्का भवन्ति, ते- ऽन्योन्यम्‌ , चिद्वन व्यवचिछ्यन्ते। स्थलाऽन्तरानुगतस्य प्रत्येकं स्थलस्याऽन्ते ; चिह्न दीयते। स्थलाऽन्तराऽनयुगतस्य प्रत्येकं संकेतस्याऽन्ते . चिद्व दीयते यथा, अश হান: ८,९.१९. दनि । हनि परम्‌ -शो. १०,५९,८, । ৬২ ~ भ (^ (~ ® भ লিরিক (ग) पद विदाषस्य स्थल {वशेषीया ५ऽच्रत्तिस्तच्टीपण्यतया दीयमानेन सृक्ष्मतराङ्कान्तरेण सूचिता भवति यथा, अग्नि- >> -ग्निः 2,३९.१७५. । (घ्र) इह स्थटेषु दीयमानासख्रयोऽढ़ाः कमण मण्डट -सृक्त-मभ्व्र सूचका भवन्ति । ऋ. भूयानिवां ऽशो ऽप्यांहिकमभेदाऽमेदवत्तया स्वान्तगैतं पुनरुक्तं भवति । पतानि सर्वाणि पुन सुक्तानीह संकेतविरोषोपयोगेन सूचितानि भवन्ति ¦ एतेपामन्येयां चेहोपयुक्तानां संकेतानां विवरणमुपरिष्ठाद्ीयते । भ ৬ संकेता € $ ক ५९ चोच्यते अथहोपयुक्तानां नामाकृतयः प्रदरश्यन्ते प्रत्येक तदीयं तात्पर्य चोच्यत | तथाहि-- (क) «^ = धातोधिहं सत्‌ ततः पुरस्ताक्निर्दिंहयते ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now