पातञ्जलदर्शनप्रकाश | Patanjal Darshan Prakash

Patanjal Darshan Prakash by महर्षि पतंजलि - Maharshi Patanjali

लेखक के बारे में अधिक जानकारी :

No Information available about महर्षि पतंजलि - Maharshi Patanjali

Add Infomation AboutMaharshi Patanjali

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[४] : सून्ाणि इछाइ: ' * साधनपादः द्वितीय: । . १ तपःस्वाध्यायेश्वरप्रशिघानानि क्रियायोग: । शा २ समाधिभावनार्थ! क्ष शतनूकरणाथीख । १६९, ३ अविद्याउस्मितारागढ घाभिनिवेशा: पश्च क्ेशा; । १६३ ४ झविद्या चेन्नसुत्तरेषां प्रसु्ततनुविच्छिननोदाराणास । १६४ ४५ अनित्थाइशुचिदु+खा5नात्मखु नित्यशुचिसुखा55- त्मख्यातिरविद्या । . १७१ ६ हग्दर्शनशक्त योरेकात्मतैवा5स्मिता । १७६ ७ सुखाध्चुशयी राग? । १७८ ८ दुःखाध्लुशयी टषः । १७६ & स्वरसवाही विदुषो$पि तथा55रूढे5भिनिवेश। ।. १८० १० ते प्रतिप्रसवहेया। सदा! । १८३ ११ ध्यानदेयास्तद्‌दृत्तप: । १८६ १९ लोशसूल। कमौशयो दृष्टापइदछजन्मवेदनीय। ।.... १८४ १३ सति सूले तट्ठिपाको जात्यायुभाँगा; । . १्घद १४ ते हलादपरितापफला। पुण्या5पुण्यहेतुत्वाद्‌ ।.. २०० १५ परिशामतापसंस्कार दुः खैगशन्नत्ति धिराधाच दुःखसेव सर्व विवेकिन: । ९०१ १६ हेय॑ दुःखमनागतस्‌ । ९१० १७ दर्द दरययो; संयागा हेयहेतु। । * २११ १८ प्रकाश क्रियास्थितिशोलं भतेन्द्रियात्मकं मागा- इपबगोर्थ दर्यस । २१४ १६ विशेषा5विशेषलिज्रमान्रा5 लिक्तनि युणपवाणि।. २१७




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now