यति क्रिया मंजरी | Yati Kiriya Manjari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Yati Kiriya Manjari by सूरजमल जैन शास्त्री - Surajmal Jain Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about सूरजमल जैन शास्त्री - Surajmal Jain Shastri

Add Infomation AboutSurajmal Jain Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
६ यति-क्रिया-मंजरा करवा न सलदददलयवयररटलयरटरदरलवदम टायर थरदनवनटसररमपतरनपन जाप नपरमस्वसथलचमनिवटाना राय भिनिषेशकग्रदाद्‌ । प्रभज्ज रेस्थावरनिश्चयेन च ते जगत्त- रचमजिग्रहद्धवान्‌ !1१७।। छुदादि दु:खप्रतिकारत: स्थितिन चेन्द्रियाथंप्रभवाल्पसौख्यतः । ततो गुणों नास्ति च देह- देहिनोरितीदसित्थ॑ भगवान्‌ व्यजिन्नपदू ॥ १८ । जनो5- तिलोलोइप्यनुबन्धदोषनों भयादकाये ष्विह ने प्रवत्तते ! इहा प्यमुत्राप्यनुब्रन्घदों पदित्कर्थ सुखे संमजती ति. चाब्रवीं तू ॥ १६ ॥ स चानुबन्धो5स्य जनस्य तापकुत्तपो भिवृ द्वि; सुखतो न च स्थिति: । इति प्रभो ! लोकदित॑ यती भरत तते भवानेव गति: सतां सत: ॥। २० ॥| इत्यभिनन्द्नाजनस्तादमू 1 ४ |! अन्व्थसंज्ञ: सुमतियु निस्स्वं स्वयं मत येन सुयुक्तिनातमू । यतश्च शेषेवु मतेषु नास्ति सब क्रियाकारफतत््व सिद्धि: २१ अनेकमेकं च॒तदेव तत्त्व भेदान्वयज्ञानमिंदं हि सत्यम्‌ | सूपोपचारो5न्यतरस्य लेप तच्छेपलोपो 58 ततीा5नुपाख्य सह: क्थचित्तदसत्त्व शक्ति: खे ना स्ति पुष्य तरुपु प्रसिद्धम सदं स्व भावच्यतमप्रभारं रच वाग्विस्वद्धं तच दृष्टितोडन्यत ॥ न सवधानिस्पमुदेत्यपेति न च क्रियाकारफमत्र युक्तमु । नेवासतों जन्म सतों न नाशों दीपस्त ५:पुदगलमाव तो डस्ति . विधिनिर्परव कऋषचिदिष्टों पिवक्षपा मुरूयसुगाव्यवस्था । इति ग्रसी तिः सुमतेस्तदेयं मतिप्रवेक: स्तुवतो5स्तु नाथ । २४ इति सुमतिजिमस्त त्रम (1 3 2!




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now