यति-क्रिया-मंजरी | Yatikriya Manjari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Yatikriya Manjari by सूरजमल जैन शास्त्री - Surajmal Jain Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about सूरजमल जैन शास्त्री - Surajmal Jain Shastri

Add Infomation AboutSurajmal Jain Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
चहरस्वयभूस्तोच् ७ স্পট পিপি পচ শা পপ ~ = ~ + ~ ~ ~ = पञ्चप्रभः पञ्चपलाश्लेश्यः पञ्चालयालिद्धितचारुमूतिः । चमौ मयान्‌ भव्यपयोरुूदागां पञ्चाकराणासिव पञ्मवन्धुः || वभार पञ्चा च सरस्वतीं च भवान्पुरस्तासखतियुकचिततलन्लयाः सरस्वततीमेव समग्रशोभां सव॑ज्ञलत्त्मीं उव ्ितां यि रक्तः ॥ शरीररश्मिग्रसरः भ्रमोस्ते वालाकरश्मिच्छविरालिलेप । नरामराकी खसभां अ्रमावच्छलस्य पञ्ाममणेः स्वसाम्‌ ॥ नभस्तलं पलन्नवयज्ञथिव त्व॑ सहस्रपत्राम्बजगर्मचारं। । पादाम्बुजे: पातितमोहदर्पों भूमी प्रजानां विजहथ भूत्ये | गुखाम्बुधेर्चिप्यरुपमप्यजस्' नाखण्डलः स्तोतुमक्तं उवप: । प्रागेव मादक्किमुवातिमक्तिर्मा बालमालापयतीदमित्थस्‌ |! इति पद्मप्रभस्तोन्रम ॥६॥ स्वास्थ्यं यदात्यान्तिकमेपष पुसां स्वार्थो न भोग?) परियंसु- रात्मा । तषोऽदषङ्ान च तापशांतिरितीदमारू्यद्धगवान्‌ सयाश्वं: ।। २१९ । अजङ्गमं जङ्गमनेययन्तरं यथा तथा जीचधृतं शरीरम्‌ । बीभत्सु पति चथि ताप्य, च स्ट चथात्रेति दितं त्वमार्यः; 1२२। अल्ंघ्यशक्तिभृरि तस्यतेयं देतुदयादिष्कृतक्रार्यलिङ्गा अनींश्वरो जत्तुरहंक्रियात्त संहत्य कार्येष्चिति साध्वुचादीः 1३३। दिशेदि ग्न्योन হল र्ति मोको नित्यं शिवं बदति नास्य लाभः । तथापि बालो मयकासवश्यो चथा स्वयं तप्यत्त इर्यवादौीः 11২1 स्॑स्य तत्वस्य ` यचाच्‌ मरमाता मातेव बालस्य हिताचु- ~~~ [9 1 ~~ ~~~ न




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now