संमतितर्क - प्रकरनम संवत १९८५ भाग ४ | Sammati Tark Parakaranam Samvat 1985 Vol Iv

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sammati Tark Parakaranam Samvat 1985 Vol Iv by बेचरदास -Bechardas

लेखक के बारे में अधिक जानकारी :

No Information available about बेचरदास -Bechardas

Add Infomation AboutBechardas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्शु विद्या ऋ गाथाव्यास्था । प्बंभूतलरवथद्वानरूपस्य सम्यग्द्देनस्प सस्यण्कामरूपस्वसेय डलि च्णनस । '३३ गाथाव्याख्या । सम्यग्शनि दर्शनत्वस्य नियततथा देने बरियसया शम्यन्दसेन शिदिरश्तसरूपसेव इति फलिताजिधानम। चेक गःथाव्याख्या । खूओोक्त॑ सायपयंचसितत्व शब्द॒दाः स्पृशातां केपांचिदाचायाणां गर्चिज्वतया सम्यन्वादिस्वाभावतश्रतिपादनम्‌ 1 डण गायाश्यास्या । सिद्धान्तिना केवलस्य प्यवसितत्वघ्रद्शनम्‌। ३६ गाभाव्यास्या । सिध्यत्समये केवलस्य विनादावद्‌ उत्पादस्यापि भप्रद्शोनम्‌ अपयेवसितत्व- विपयकसभोकेरपेश्सविदोजिण समर्थन थ । 3७-३८ गाथाव्यासया 1 स्वरुप-लक्षणाभ्यां जीव-केवलयोमैदे सत्यपि के तयोरेकत्वसित्यस्याः केपांचिदादाज्ाया उल्लेख: । झ५, माधाव्यस्या । हायुक्तामासक्ां मिरसितुसुपक्तमः । श्व० गथाव्यास््या | भनेकान्तात्सकेकरूपत्वेन साध्येन सरवस्य हेतोव्योपिं अ्रसाधघयितु दष्टास्तोपन्यासः 1 ४१ गायाब्याख्या । शशा्तमुद्दीतव्याते: खरवददेतोदोसन्तिके केवले उपनबनमू । ४२ गाथाध्यास्या । जौव-तत्प्यायगत घामाणिक व्यवहारमाशित्य द्रव्य-पयोययोरे- कान्तनेदनिराकरणम 1 ४३ भायाव्यास्थ्या । आात्मदव्यस्य स्वामाविकेवेभाधिकेश पयायेः कथेचिदेकानेकत्वप्रददोनमू । इन द्र्रे शक २२ श् कि शक देर श््$ ६२३ के दे दम धन्य 32 द्र्छ कैड ध्स्छ श्र २४ शक दूर,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now