मानव धर्म सार | Manav Dharmsaar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Manav Dharmsaar  by माधव प्रसाद - Madhav Prasad

लेखक के बारे में अधिक जानकारी :

No Information available about माधव प्रसाद - Madhav Prasad

Add Infomation AboutMadhav Prasad

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
बहा घब् सतत ड्रासकारणास्वेफषणस केश बचंति बहवस्तत्-'शासकाः परधर्मिणः अतः समुखिता दिखा दिन्दूधमं न. दीयलें ; हिन्वूचर्मस्तथा5स्माक... शासकी नेंव रक्यते ; परेषामेव दोपोस्ति, नाइस्माकं तु कदाचन । दोपाइरोपेण किलु-पयं परेषु, नहि नो गतिः । इस्तें दासनदक्तिस्त॒ परेषां. परधर्मिणां ; हिन्दू स्तिरसूकृत्य गता कस्माद्‌ , इति विखुदयतां । कारण कारण किन्नु ?; “निदान त्वादिकारण ;”(अ०को०) हिन्दूघम शासकस्तु यदि-इच्छेदू अपि रक्षितुं ; किरूप॑ ननु तद्धमें स रक्षेदू ? इति कथ्यतां । झातशों शास्य रूपाणि विधदन्ते परस्पर ; घर्मौ्यं.. पूतिकृष्मांडीकुतः.. स्वाथेपरेजनेः । “घ्मे एव हतो हंति, धर्मों रझति रक्षितः ,” (म०) इति यम्मजुना5दिष्टं, तत्र-एतत्‌ तु विचार्यतां-- अस्ति कि रूप॑ अहतं अद्य घमेस्य हिन्दुषु ? मुंडे मुंडे मतिर्भिन्ना, मिन्नो 'घर्मा' सह यद्दे-- इत्येव डुइषयते 'हिन्दू“-लोके, न तुकथर्मता । कि दासकः-तस्य रूप॑ निर्णष्यति-अत्र तास्विक पक, अन्यानि सवाणि बलाध्याइपाकरिष्यति ? सवंडिजानां मान्यः कि भविष्यत्येत्र निणयः ? संघे शक्ति: सदैवा ;सीत्‌,कलौ सा$स्ति विशेषतः, अघताराश्य ये ;भूबन्‌, अतीतेषु युगेध्वपि , नाइसहायास्तु ते$प्यासन; ना इस्ति हिंदुषु संघता । “अधि चेल्‌ खुकरं कर्म, तद॒प्येकेन दुष्करमू” । (म०) सदा यने दिना कि स्यात्‌ व्यवस्थितलमा जता 'समं जनाः अ्ज॑त्यस्मिन', समाज धतः स उच्यते ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now