बीजक ग्रन्थ | Beejak Granth

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Beejak Granth by हनुमान प्रसाद पोद्दार - Hanuman Prasad Poddar

लेखक के बारे में अधिक जानकारी :

No Information available about हनुमानदास जी - Hanumandaas Ji

Add Infomation AboutHanumandaas Ji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सत्यनाम 1 संगोधकस्याविदनम्‌ । नजन्दद्रकधट>ा अपि मोश्षमारगपथिफाः ! किनभाठोकि भवद्धि: करुणावरुणालयानों संसाराब्घिनिमय्रजीवोद्धरणे ऊब्रता ना मार्य्यानार्य्यसमात्मतत्वोपदिशकाना प्रातः स्मूरणीयपूतनाम्ना 'घीराणामाध्यात्मिकवीराणा सदूगुरुकबीराणा पिश्वविशु तोडय वीजकामिधों अन्य: ! अन दि- ट्वैताद्वेतसमुदुभेदैवीक्यविन्यासवि श्रम: 1 क्रीडन्त्यवुद्धाः शिशवों बोधबुद्धा इसन्ति तान्‌ ॥ तथा--ज्ञाततसवावबोधर्य. .. यथाभूतात्मदर्शिनः 1 डूभेवति छेतैक्य था बुद्धि: चिन्माघ्ररूपा द्वैतैक्‍्यवर्जिता ॥ इस्यायभियुक्तोत्त दिशा--- अद्वेत॑ समपेक्षते श्रुतिजुपां देते परे सेदकृत्त्‌, ट्वैचें दन्द्कर न मोक्षपधिकश्रेयस्कर॑ क्हिचित्‌ ॥ इत्याडोच्य विद्येपठो शुरुवरैर्तत्तदूचचो भिसुंदा; द्वेतादे्तभिदापसारणपरेस्तत्त्व॑ परे. बर्णितमू ॥ परमततरपस्थ नितें निगूदस्वात्तदी यद्देताद्वेतविनिणेये, * न विजानामि यदि वेंदमस्पि निण्यः सचनद्धो मनसा चरामि | यदा मांगन्‌ प्रथपजा फऋनस्पादिद्वाचो अइनुवे मागमस्था: 1! (कं. सं. राशर१२ )




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now