श्रीमदद्वैपायनप्रणीतब्रह्मसूत्राणी | Shrimaddwaipaynprnitbrahmasutrani

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shrimaddwaipaynprnitbrahmasutrani by चिमणाजी आपटे - Chimnaji Aapte

लेखक के बारे में अधिक जानकारी :

No Information available about चिमणाजी आपटे - Chimnaji Aapte

Add Infomation AboutChimnaji Aapte

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
० रुपा० १सूश] आनन्दरगिरिकृतडीकासवछितशां करभाष्यसमेतानि |. ७ सत्याउते मिथुनीकत्यादमिदं ममेद मिति नेसर्गिको 5य॑ छोकब्यव हार: । धर्माश्रेति प्रथकथनमन्वोधहमित्यादी घर्माध्यासे प्राघान्यसृचनामू । नन्वितरेवरावि- वेकाथ दयो' स्वरूपतिरस्कारे कथमन्योन्यस्मित्निति लक्षणांशर्सिद्धिरतत्सिद्धेये दयोः खरूपापस्थिती कथमविवेकोपपत्तिरत आह । सत्येति । सत्यमनि चैतन्य॑ तस्य संसुष्टरुपेगाध्यस्तत्वेडपि खरूपेणानध्यस्तत्वादनुवमहंकारादिः स्वरूपदो$प्यध्यस्त- त्वात्तदुभयामिथुनीकरणरूपो 5 ध्यास इति यावत | असत्यसपंस्य सत्परज्ज्वां तन्मा- श्रतया निमल्वनवद्सत्याहंकारादेः स॒त्यचिन्मात्रतया निमलनादेकत्वथीः सत्यासदंयो- रात्मानात्मनोस्तकेतों विविच्यमानत्वादन्योन्यस्मिन्रिति ठक्षणांशाश्र संमवतीति भाव! | *कि पुनरध्यासस्य कारणमित्याराड्य निमित्तमात्रमुपादानं वा निमित्तविशेषो वा परच्छव्यत इति विकल्प्या5्5्यौं प्रयाह । मिथ्येति । मिथ्या च तद्ज्ञानं च तन्नि- मित्तमुपादानं यंस्य सो६'ध्यासस्तथा । तत्र मिथ्येत्युक्ते आान्तिज्ञानपाप्तावज्ञानमित्यु- क्त तन्मात्रग्रहे ज्ञानाभावशड्डाया मिथ्येति तेनानिवोच्यत्वेनामावविलक्षणं ज्ञाननिव- मनाज्ञानं तदुपादानो६ध्यास इद्यथे: । एवट्वाज्ञाने संस्कारकाठकमांदिरूपेण परिण- तमध्यासनिमित्तमिति वक्त निमित्ततहणम्‌ | निमित्तविशेषपश्नं परतिवक्ति । नेसागिक- इति । प्रहक्‍क्चेतन्यसत्तामाजानुबन्वी प्रवोहरूपेणानादिरिति यावत । न च प्रवाह- रूपस्य प्रवाहिरव्य॑तिरिकिणो 5 सच्वात्यवाहिव्यक्तीनां च सादित्वात्कुतों नेसागिकत्वमितिं वाच्यम । प्रवाहिव्यक्तीनामन्यतमव्यक्त्या विना पूर्वेकालानवस्थानं कार्येष्वनादितेत्य- भ्युपगमात । यद्वा कारणरूपेणास्यानादित्वं का्योत्मना नेमित्तिकत्वमिठुमयमपविरुद्धमू । अध्यस्य मिथुनीकत्येति क्त्वापययों नाध्यासस्य पूर्वकालत्वमन्यत्व॑ च लोकव्यवह्दा- रा्ड्रीकुल प्रयुक्तों छोक्व्यवहारस्याध्यासव्रया क्रियान्तरत्वाभावादतों वस्तुतोपौवों- पर्येडपि विशेषणभेदेन कल्पितमेढ़ें वस्तुतंत्मतिपत्तिक्रमेण पौवोपयं च | तदालम्बनमनु- भव द्रढयितुमध्यासममिनयति। अहपिति । ताइमिति कार्योध्यसिष्वाद्योइध्यासस्त- स्याध्यासत्वं चिदचिदात्मत्वाद । इदमिति मोक्तुरमोगसाथनं कार्येकरणसंधाता ममेद्- मितहंकत्रों खत्वेन तस्य संबन्धस्तयोश्चेद॑ ममेदमिति हृष्टयोरध्यस्तत्वमधयस्तमोर्त- शेषत्वात्खप्रादावध्यस्तराजोपकरणवत । तढ़ेव॑ पूर्वेभाष्योक्तरी या युक्तियून्यो5 प्यत्य- न्तविविक्तयोरित्यादिना छत्तितः सत्यानतमिथुनीकरणरूपत्वेन संभावितों विशिष्टका- रणप्रस॒तों नेसगिकत्वादागन्तुकदोषानपेक्षो5 हमिद्मित्यादिप्रकरैनिरूपितय ति भासत्वेन प्रह्यक्षताज्ज्ेयाध्यासों ज्ञानाध्यासश्वादाक्यो5पह्ठोतुमियासत्यत्वाइ्नन्वस्य विषयादिसंभ- वादार+यमिदें शा्खमित्यमिसंधिः । शाख्ारम्महेतुविषयादिसाथकमध्यासमाक्षेपसमभा- १ क. हारथाइ5ह । को। २ क. फितु । ३ क. यस्थे्यप्यासः स तथा । ४ के. “व्यतिरे* केणात। ५ क. 'सेषु चायो5 हर. 'सेइध्या।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now