श्री मज्जेमिनिप्रणीते मीमांसा दर्शने | Shri Majjaiminipranite Mimansa Darshane

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Majjaiminipranite Mimansa Darshane by चिमणाजी आपटे - Chimnaji Aapte

लेखक के बारे में अधिक जानकारी :

No Information available about चिमणाजी आपटे - Chimnaji Aapte

Add Infomation AboutChimnaji Aapte

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(१९ ] अषिफरणम्‌ । पुटसंख्या । प्रकृतिषिषलयो; पतमानतन्भप्मे वैकृता गेन प्रकृतेः प्रसङ्गित्वाधि- करणम्‌ । प्रगीताया एव ऋष वैङृत।पवेसतोदर साषनत्वाधिकरणम्‌ । प्रयाणमन्त्रस्य सकुत्प्योगविकरणम्‌ । पवमानह॒विषां श्रयाणमिकतन्त्रत्वाभावाधिकरणम्‌ | पवमनिरिटष्व्िहोत्रहवणीरोपेऽपि निवंपानुष्ठानाधिकरणम्‌ । पवमानेषटिष्वाउयमागयोनिगणस्थैव देवतापदस्यामिषानाचिकरणम्‌ । पशुकामेष्टी दधिशुतयोः प्रदेयधर्मीननुष्ठानाधिकरणम्‌ | पशुगणे--उपयाजसाधननां गुदानां समुच्चयाधिकरणम्‌ । पदागणे--एकवचनान्तमेधपतिशाव्दस्येहाधिकरणम्‌ । २२५६ १७२१ २२१३ २१९१ १८५५९ १९.६१ १७९ १ २२७३ १७६४ पशुग्णे5 भ्रगुमैषगल।नां संसर्गिद्रव्यवाचकचलक्ष॒ादिपदानामनूह।|यिकरणम्‌ १ ७९८ पशुगणे३ पमुप्रेषमतिकधाशब्दरय यावत्त्वचमम्यासाधिकरणम्‌ । पशुगणे$प्रिगुमेषे समम्तवडकीयत्ताप्रकाशनार्थ समस्यवचनाबि- करणम्‌ । पशुगणे पत्नीसंयामेषु जाघर्नानां विकर्पाधिकरणम | पशुग्णप्वैकादीशनघमीतिदेशधिकरणम्‌ | पशुधर्मतामानविध्यपक्षे प्रास्मा इत्यप्रिगुप्रेपस्याविकाराधिकरणम्‌ | पशुपरोडाशयागस्य पद्चायागीयदेवतसंस्कारकलाधिकरणम्‌ । “ पशुपुरोडाशेऽन्यतोऽठम्योपकाराणाम।ज्यमागादीनां कर्तन्यत्वापि. करणम्‌ | पश्ञी प्रतिप्रस्पादुर्मक्षामावाधिकरणम्‌ । पशचौ मेन्नावरुणस्येकभागत्वाधिकरणस्‌ । पश्ौं मेत्रावरुणस्यापि शेषमक्षप्रतिपादनाविकरणम्‌ | पश्च्थोनुष्ठितप्रयाजादिभिरेव पशु पुरोडाशस्याप्युपकारसिद्वेस्तदर्य पृ- थगद्भाननुष्ठानाधिकरणम्‌ । क पश्वादिविङतवुपदिषटरेकादशप्रयाजादिमिङ्गेः प्राङताङ्गान्तसगा. घाचिकरणम्‌ | १७९९ १८६९ २२७९ १९९३ १७१९६ १८११ २२२२ ९०६२ २०६२९ २०३१ २२१९ १८६९




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now