आराधना - कथाकोश | Aaradhana - Kathakosh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aaradhana - Kathakosh  by ब्रह्मचारी श्रीमन्नेमिद्रत्तः -brahmchari shreemannnemidrattah

लेखक के बारे में अधिक जानकारी :

No Information available about ब्रह्मचारी श्रीमन्नेमिद्रत्तः -brahmchari shreemannnemidrattah

Add Infomation Aboutbrahmchari shreemannnemidrattah

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[१४] तदाकर्ण्यकलड्वार्यः कोपत: किल संजगी । कियन्मात्रो बराको&य॑ सच्श्रीयैन्मया समम्‌ ॥ ८४ ॥ वाद कत्तु समर्थों न सुगतोपि मदोद्धतः । इति प्रव्यक्तसद्वाक्यैस्तां सन्तोष्य समग्रघी: ॥ ८४ ॥ सड्धश्रीवन्दकस्योचैद॑त्वा पत्रं महोत्सवै: । सम्प्राप्त: श्रीजिनेन्द्रस्य मन्दिर दर्ममन्दिरम्‌ ॥ ८६ ॥ सडझश्रिया तदालोक्य पत्र क्षुमितचेतस: । तन भिनं महापत्रं श्रत्वा तद्रजनाक्रमम्‌ ॥ ८७ ॥ तदाकलडूदेवोड्सौ हिमशीतलभूमुजा | सम्प्रमेण समानीय वाद तेनैव कारित: ॥ ८८ ॥ सड्श्रिया महावादू तेन सार्घ प्रकुवता । नाना प्रत्युत्तरैद्रा तस्प वारबिभवं नवसू ॥ ८९ ॥। अडाक्ति चात्मनो ज्ञात्वा ये केचिद्वौद्धपण्डिता: | देशान्तरे स्थिता: सर्वास्तान्समाहूय गार्वितान्‌ ॥ ९० ॥| पूर्वसिद्धां तथा देवीं ताराभगवतीं निदि तदावताय॑ तेनोक्त॑ समर्थोडहं न सुन्दरि ॥ ९१ ॥। वाद कर्चुमनेनैव साथ देवि तया ड्ुतम्‌ । एप वादेन कतैव्यो निम्रहस्थानभाजनम्‌ ॥ ९२ |) इत्याकर्ण्य तया प्रोक्त॑ सभायां भूपतेमया | अन्त:पटे घटे स्थित्वा विवाद: क्रियते पुनः ॥ ९३ ॥ ततः प्रभाते भूपाग्रे सझ्झश्री: कपटेन च । अन्त:पटेन कस्यापि मुखं चापश्यता मया ॥ ९४ ॥ विचित्रवाक्यविन्यासैरुपन्यासो विधीयते । इत्युक्त्वाडन्तःपट॑ दृत्वा बुद्धदेवाचन तथा ॥| ९५ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now