अराधना कथाकोष | Aradhana Kathakosh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aradhana Kathakosh by ब्रह्मचारी श्रीमन्नेमिद्रत्तः -brahmchari shreemannnemidrattah

लेखक के बारे में अधिक जानकारी :

No Information available about ब्रह्मचारी श्रीमन्नेमिद्रत्तः -brahmchari shreemannnemidrattah

Add Infomation Aboutbrahmchari shreemannnemidrattah

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ १४ ] तदाकण्यीकलङ्काख्यः कोपतः किर संजगौ । कियन्मात्रो वराकोऽयं सङ्कश्रीयैन्मया समम्‌ ॥ ८ ॥ वादं क्तौ समर्थो न सुगतोपि मदोद्धतः ¦ इति प्रव्यक्तसद्दाक्येस्तां सन्तोष्य समग्रधीः ] <५ ॥ सङ्घश्रीवन्दकस्योचैरदत्वा पत्रं महोत्सवैः । सम्प्राप्तः श्रीजिनेन्द्रस्य मन्दिरं दामेमन्दिरम्‌ ॥ ८६ ॥ सच्नश्रिया तदालोक्य पत्र क्षुभितचेतसः । तन भिन्नं महापत्रं श्रत्वा तद्रजेनाक्रमम्‌ ॥ <७ ॥ तदाक्ङ्कदेवोऽसौ हिमरीतरूभूभुजा । सम्भ्रमेण समानीय वादं तेनैव कारितः ॥ ८८ ॥ सङ्कश्चिया महावादं तेन सापे प्रकुवेता । नाना प्रच्युत तस्य वाथिभवं नवम्‌ }} ८९. ॥ अदराक्तिं चात्मनो ज्ञात्वा ये केचिद्ौद्धपण्डिताः | देरान्तरे स्थिताः सवीस्तान्समाहूय गर्वितान्‌ । ९० ॥ प्वेसिद्धां तथा देवीं तारामगवरतीं निशि । तदावतायय तेनोक्तं समर्थोऽहं न सुन्दरि 1 ९१ ॥ वादं कन्तुमनेनैव साध देवि तया द्रुतम्‌ । एष वादेन कनैव्यो निग्रहस्थानभाजनम्‌ ॥ २२ ॥ इत्याकण्यै तया प्रोक्तं सभायां भूपतेमेया | अन्तःपटै घटे स्थित्वा विवादः क्रियते पुनः | ९३ ॥ ततः प्रभाते भूपाग्रे सङ्कश्रीः कपटेन च | अन्तःपटेन कस्यापि मुखं चापरस्यता मया ॥ ९.४ ॥ विचित्रवाक्यविन्यासैरुपन्यासो विधीयते | इत्युक्त्वाऽन्तःपरं दत्वा बुद्धदेताचन तथा ॥ ९५ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now