जम्बू प्रसिस्क साहित्य सम्मलेन | Jambu Prakeshik Sahitya Sammelanant

55/10 Ratings. 1 Review(s) Add Your Review
Jambu Prakeshik Sahitya Sammelanant by डॉ सम्पूर्णानन्द - Dr Smpurnanand

More Information About Author :

No Information available about डॉ सम्पूर्णानन्द - Dr Smpurnanand

Add Infomation AboutDr Smpurnanand

Sample Text From Book (Machine Translated)

(Click to expand)
आमुखम प्रधास्मित्तु विशवसस्कृतशताब्दीग्रन्थे विदवस्मिन्नपि थिदवे विक्रमस्य विक्या दाताब्द्या सजात सस्कृतसम्बद्ध कायजातमुपवणतीयसु तत्तु कतमस्मादू देशादु उपक्रमणीयमित्याकाडक्षायासु ऋग्यजु सामायवणा चतुर्थामपि वेदानास शितरपधनु गन्धवर्युर्वेदाना. चतुर्णामप्युपवेदानास्‌ शिक्षाकत्पव्याकरणनिसक्तच्छ दोज्यौ तिषाणा धण्णामपि वेदाज़ानास सारययोगन्यायवैशेषिकमी मासावेदा तानां. षण्णामपि वेदिक द्नानासु जनबौद्धचार्वाकाणा त्रयाणामप्यवैदिकदशनानास उपपुराशासहिता- नामष्टादशानामपि. पुराणानासु परिक्रियापुराकल्पभेदेन द्विंधा सिन्नस्पेतिहासस्य निदशनशूतयों रामायणमहाभारतयों मनुकौटिल्यवात्स्थायनद्पायनादिविरचिताना धघमथिकाममोक्षदयास्त्राणाम भरतभामहादिपरिक्लप्ताना.. नॉस्‍्यसाहित्यसम्बद्ध शास्त्राणाभु भासकालिदासादिक़ताना नाटककाव्यादीनामस्येषामपि. चतु षष्टिकलादि बोधकाना. नानाप्रथागों स्वरूपेण सागरवदियत्तया ईहक्तया चामवधघारणी यस्य कृत्स्नस्यापि सस्कृतवाडमयस्य जन्मभूमितया भारत बपमेव प्राथम्येन पुर स्फुरितमु । ततकचात्र भारतवर्षेघपि कतम प्रदेशोश्य्रासनदानसम्सानित सम्भावनीय इति जिज्ञासायो जम्बूकाशमी रप़रदेग एवं सर्वेश्य पूव समक्षमुपस्थित । सोध्य खलु-- सानवा सौलितो वर्ण्या देवाइंचरशत पुन । इति कविन्यायानुसारेण भूलोकस्य भारतस्य च. मानवोषिततया मानवों चितया मौलितो वर्णनरूपया दल्यापि भारतमौलिभूतेडस्मितू॒ सस्कृतेतिद्ुत्तवर्णने5 प्रिमतामेवाहुति । श्रय हि प्रदेश प्राचीनतमत्वेन प्रथितेन महत्त्वेन तीर्थमयत्वेन शारदादेशत्वेन चतुददाविद्यास्वानाना पीठत्वेन सस्कृतप्रियत्वेन शवसिद्धा ताना मुदुगमभूमित्वेन श्राचार्याणा जपमभूत्वेन श्राइचर्याणा निधानव्वेन शारदाख्यलिपि मेल लेन तेन चान्येनस विश्ेषिण सम्माननीयों ददषनीय दलाघनीयों रक्षणीयदच भारतीयाना सर्वेषामपि प्रदेशानासु । तन काइमसीरस्प प्राचीनतमत्वम काइमी रशब्दार्थविचारेश पुराशोतिहासोल्लेखेन शास्त्रप्रामाण्येन मण्डलपरिमाशेन प्राचीनमत्दिरध्वसावशेषर्च काइमी रस्य प्राचीततमत्व शुक्यतेश्वधारपितुम्‌ । तथाथाह




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now