सागरिका त्रैमासिकी | Sagarika Traimasiki

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sagarika Traimasiki  by रामजी उपाध्याय - Ramji Upadhyay

लेखक के बारे में अधिक जानकारी :

No Information available about रामजी उपाध्याय - Ramji Upadhyay

Add Infomation AboutRamji Upadhyay

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
४ अछूग ] महाक चहरिचिन्द्रस्थ १ यदेषा कातः कस्याप्यन्यस्थ कवेरस्ति, परमखु यदा मयोमयोस्टुछन जन लिखिता जीवन्घरचस्प्वाः प्रस्तावना तत्समीपे प्रेघिता तदा तेन तयोरेककर्सू- कत्व स्वीकृतम्‌ । आग्लेन निडुषां डा कीथमहाशयेनापि हरिचन्द्र एवं जीवन्घरचम्प्वा: कर्ता स्वीकृतः । ध्मशर्मभ्युद्य जीवन्धरचम्पूश्र द अपि चूती मया सम्पादिते मारतीय्रज्ञानपीठात्‌ प्रकादिते । उभयोरपि कोमलकान्त- पदावली विविधालंकारचातुरी च पाठकानां छृदयं बलादाकर्षति । तत्रे धर्सशर्माभ्युद्यस्य काव्यवेभवस्‌ पण्डितराजजगन्नाथेन. काव्यस्य . प्राचीन-प्राचीनतरछचणानां समन्वय कुवतता सरवष्टीये रसगज्ञाघरे काव्यस्य लक्षण लिखितम्‌-- “रमणीया्थप्रतिपादकः शब्द: काव्यमर इति |. रमणीयार्थप्रतिपादकशब्दसमूद एवं काव्यमस्तीति तदथः | सा च रमणीयत्तालंकारेण, अभिषया, लक्षणया, व्यज्जनया वा. प्रकटिता स्वात्‌ ! केवलै: सुन्दरशब्दैः, केवले: सुन्दरार्थश्र काव्यं, काव्य न. कथ्यते, किस्तूमयों: सथोगेनैव काव्य सिगद्यते । महाकविना दरिचन्द्रेण धर्मशर्मम्युदये शब्दार्थ- योरुमयोरपि . सुन्दर: संयोगर संस्थापितः । संदरभडस्मिस्नेते शलोकाः संप्रेक्षणीया :-- अथे हदिस्थेडपि कविन कश्चिनिग्रस्थिंगीरुम्फविचक्तुण: स्थात्‌ ! जिल्लाज्चलस्पशंमपास्थ पातुं श्वा नान्यथाम्मों घनमप्यैति ॥१ १४1 इ्याथवन्ध्या पदबन्थुरापि वाणी बुधानां न मनों थिनोंति । मन. रोचते लोचनवल्लभापि स्नुद्दी क्षरत्क्षीरसारश्षरेम्य: 1११४] वाणी. भवेत्कस्यचिदेव . पुर्येः . झब्दर्थसंदर्भविशेषगर्भा | इन्दुं विनान्यस्थ न दुश्यते यू तमों धुनाना च सुघाधुनी च ॥११६। रा जी कै 5५ 0. / दि उक्तेसंदभस्य तात्पयमिदमेवारित यदू धमशर्मम्युदय शब्दायंयोसभयोरेव सुन्दरः संयोगों विद्यते । जपमालंकारापेक्षयोत्प्रक्ञालंकारः *कबिप्रतिभां विकसिततमां विद्धाति । प्रेचडइं यद्‌ घर्मशर्माभ्युदयस्य मध्य उस्प्रेक्ालंकारस्य घारा महानद्या: प्रवाह इव श्रारम्भादारभ्यान्तें यावत्‌ अजसगत्या प्रवाहिता वर्तते १? उपमा, रूप, विरोधाभासः लेप, परिसख्या, दीपको5थान्तरम्यांस इतिप्रमृतयों 5ढंकारा: पदें पदेडस्य शोभा वर्धयन्ति । यथा




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now