श्रीव्यासप्रणीतब्रह्मसूत्रांनी | Shriivyaasapraniitabrahmasuutraani

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Shriivyaasapraniitabrahmasuutraani by श्री शंकराचार्य - Shri Shankaracharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री शंकराचार्य - Shri Shankaracharya

Add Infomation AboutShri Shankaracharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(९३०) रतप्रभाभासिते [| अ पा+ मिंग इटादिकारिणो न ज्ञानकमसमच्चयानष्ठा- यिनः: । पश्चाधिविद्यामिहात्मविद्येत्यपचर्रन्ति प्रकरणात्‌ पश्नाप्िविद्याविद्दीनत्वाशेदमिटरादि- कारिणां गणवादेनान्नव्वमद्वाव्यते पश्चायिवि याप्रशंसाये । पश्चाधिविया इद विधित्सिता चाक्यतात्पयावगमात्‌ । तथा हि श्रत्यन्तरं च- न्द्रमण्डले भोगसद्भाव॑ दशयति “स सोमलोके भतिमन क्षय पनरावतते” इति। तथान्यट्पि श्र त्यन्तरं अथ ये शर्त पितणां जितलाकानामान- न्दा: स एक: कमदेवानामानन्दो ये कमणा देव- त्वमभिसम्पद्यन्ते” इतीादिकारिणां देवे: सह संदसतां भोगप्राप्ति दर्शयति । एवं भ्ाक्तत्वाद- न्प्ठाववचनस्यटाटिकारिणों जीवा रंहन्तीति प्रतियन्त । तसमाद्रंहति सम्परिष्वक्त इति युक्त- मेवोक्तम॥ '७॥ रुतात्ययशनशयवान्‌ दृ्टर्माताया यधतमनवत्ध ॥ ८ ॥ इटादिकारिणां घूमादिना वत्मना चन्ट्रमण्ड- रयन्तराथ सूत्रशपं व्याचष्टे ॥ तथाहीति ॥ एवं गतिपयालाचनया वैं- राग्यमिति सिद्धम ॥ ४ ॥ इतानीं गत्यन्तरक्षाविनीमागर्ति निरूपयति ॥ कतात्यय इति-॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now