प्रमाणमञ्जरी | Pranamajjari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Pranamajjari by श्री सर्वदेव सूरी - Shri Sarvdev Suri

लेखक के बारे में अधिक जानकारी :

No Information available about श्री सर्वदेव सूरी - Shri Sarvdev Suri

Add Infomation AboutShri Sarvdev Suri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रमाणमज्ञरी । २१ प्रार्थना इच्छा । सा द्घा-नियानियभेदेन । मद्देधरस्य निया इंग़विशेषगुणत्वात्‌ तद्ठुद्धिबदिति । विप्रतिपन्नानि कायाणि ईदो- च्छाजन्यानि, कायेत्वात्‌ संप्रतिपन्ननदिति । सर्वोत्पत्तिनिमित्त- सवमीदोच्छाया: । अनिटया अनीशानाम्‌ू अनीडशविशेषगुणत्वात्‌ तद्ठुद्धिवदिति ॥। दोषों टेप: । सोडनिय: जीवविज्षेषगुणत्वात्तदुद्धिवत्‌। अनित्यों दूघा-इच्छाद्षेषान्यतरफबेको जीवनपूर्वकश्थेति । पूर्वों सानसप्रत्य- क्षसिद्ध: । उत्तरो5नुमानसिद्ध: । सुषुप्तप्राणक्रिया अस्मदादिप्रयल्लजा ग्राणकियात्वात्‌ू जाग्रतः प्राणक्रियावदिति ॥। आय्यपतनासमवायिकारणादन्तसजातीय शुरूत्वमू । तत्र प्रमा- णमू-प्रथमं पतन असमवायिकारणपूर्वकं॑ क्रियात्वात्संप्रतिपन्नव- दिति । परिशेषाद्रुरुत्वसिद्धि: । ठुत सर्पि: यावद्रव्यभाव्यतीन्द्रिय- वत चतुदेशगुणवत्त्वात बहुविदोषगुणवत्त्वाश्न आत्मवत्‌ इति मान- दयमू । तत्रान्यस्यासंभवान । घटगुरुत्वं यावद्रव्यभावि अक्रियाज- न्यत्वे सति अबुद्धिजन्यत्वे सति घटसमवेतत्वात्‌ घटरूपवत 1 सर्वत्र गुरू यावद्रव्यभावि गुरुत्वात्‌ घटगुरुत्ववदिति साधनी- यम्‌ । अत एवं कारणराणपूर्वकत्वं तदुष्टान्तेन साघधनीयमू । घटरु- र्त्वमप्रयक्ष॑ गुरुत्वात परमाणुगुरुत्वबत ।। आधयस्यन्दनासम वायिकारणात्यन्तसजातीयं ट्रवरचमू । तथ्च द्रधा- निटानित्यभेदात्‌ । सलिलपरमाणुषु नियम्‌ । तत्र प्रमाणम-सलि- लक्ष्यणुक याव ट्रब्यभाविद्रवर्ववत्‌ समवायिकारणकाय कायेत्वे सति सलिलत्वात्‌ संप्रतिपन्नसलिलवत्‌ । पार्थिवतेजसपरमा गुषु द्रचत्व- मनियमू असलिकद्रवत्वात्‌ संप्रतिपन्ननदितीतरसिद्धि: । पार्थिवा: परमाणवो... रूपादिचतुष्रयातिरिक्ताभिसंयोगजेकद्रव्यशुणयोगिन:




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now