सनातनजैनग्रन्थमालाया | Sanatanajaingranthamalaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanatanajaingranthamalaya by श्री कुन्दकुन्दाचार्य - Shri Kundakundachary

लेखक के बारे में अधिक जानकारी :

No Information available about श्री कुन्दकुन्दाचार्य - Shri Kundakundachary

Add Infomation AboutShri Kundakundachary

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भगवत्कुंददुंदाचार्य: । पश्मनंदिगुरुजातो वलात्कारगणाग्रणीः पाषाणघटिता येन वादिता श्रीसरस्वती । गुर्वावली -- छुंदकुदगुणी येनाजयंतिगिरिमस्तकें सो$वताइ्वादिता ब्राह्मी पापाणघटिता कल । झुमचंहकृतपांड वपुराण: प्रमाणेनामुना विनिश्वीयते भगवत्कुंदकुंदस्य पुरस्तादपि जैनधर्मों दिगम्बरश्पेतांबरेतिभागदये विभक्त आसीत्‌ । कुदकुदविरचितपट्पा हुडप्रथे$पि श्रतांवरस प्रदायास्तित्वमाभासते । यथा-- णैवि सिजइ वच्छघरों जिणसासणे जइ विहितिच्छपरो । णग्गों विमोक्खमग्गो सेसा उम्मग्गया सब्वे ॥ १ ॥ जद दंसणेण सुद्धा उत्तामग्गण सावि संजुत्ता । घोर चरिय चरित्ते इच्छीसु ण पब्चिया भणिया ॥ २ ॥ सूच्रपाहुडप्रंथ: निर्णयमिदमत्र दिगंबरसंप्रदाये कदा श्वेतांबरसंप्रदायसमुपपत्तिराभिमता । देबसेनसूरिमि: स्वीय- दशनसारप्रथे हु गाथयं प्रकटिता-- एकसये छत्तीसे विक्षमरायस्स मरणपत्तस्स । सोरहे वछददीये उप्पण्णो सेवडो संघो ॥ है ॥ दशनसोर यस्य विक्रमस्य व्यठोखि संवत्सरों मवेदनुमानतः स शकविक्रम: शालिवाहनों वा | जैन- प्रेथषु समस्तीयं शालिवाहनश कसंबत्सरयों विंक्रमसंवस्सरलेखनपरिपाटी । तते। १ ३६ तमसंवत्सरो यदि शकौय- स्तदा तस्मिनू शकसंवर्सरे, १३५ शतेत्तरपंचत्रिशद्व्पसम्मलनत: २७१ तम वैक्षमसव्सरे निष्पनने नियत म्रताबरसमुत्पत्तिस्तत्सानिष्ये सम जनीति निर्विवादनिश्वय: । एवं समनतर च श्रतांबरसमुत्पत्ते: प्रतिपादित- श्रुताबतारप्रामाण्याहिसिद्धयवदाततया भगवल्कुंदकंदसमयस्तुरतायशताब्देश्वरमभागे । २१३ तमवैक्रमसंव- स्सरात्पूव तु साघयितुमेव नाहीति भगवत्कुंदकुदोत्पत्तिसमय: । श्रीमद्भगवर्त्कदकुंदसमयविपये विद्ददवरश्रीमरपं डेत के-बी -पाठकमहोदयानां मतमिदं-- कोण्डकोन्दान्वयादारा गण 5भूदूमुबनस्तुत: तंदेतद्विषयाविख्यात॑ (१ ) शार्मलीप्राममावस न्‌ || रै॥ आसीदतारणाचार्यस्तप 'फलपरिप्रह: । तत्रोपशमसंभूत भावनापाम्तकल्मष: ॥ २ || पंडित: पुष्पन्दीति बभूव भुवि विश्वुत: । अंतेवासी मुनेस्तस्थ सकलश्चन्द्रमा इव ॥ ३ ॥| प्रतिदिवसभवदूदद्धिनिरस्त दोषों व्यपेतहृदयमलः । परिभूतचद्रविम्बस्तन्छिष्यो 5भूदम भाचंद्र: ॥४॥ अमूनि पद्यानि राष्टकूटबंशतृ तायगो बिंदूमहरा जस मकाठीन ७९४ तमशकसंबत्सरस्थ ताश्रपढ़े विरिखितानि प्राप्तानि । तस्वैत्र गोविंदमहाराजस्य समकालीन ७१९, तमशकसंवत्सरस्यापरो5पि कश्चिता- स्रपट्ट: संप्राप्तत्तत्र च निश्नलिखितानि प्यानि-- आसीदतोरणाचार्: कोण्ड कुदान्वयोद्भव: । स चैतद्विषये श्रीमान्‌ शाल्मठीप्राममाश्रित: ॥ है॥। 3 नापि सिन्यति बल्घरों जिनशाधने यद्यपि मवति तीबेकरः । नगनो विमोक्षम'रमो शेषा उन्मा्गा: सर्वे ॥ १ ॥ यदि दर्रनेन इद्धा उत्तममार्गण खापि सयुक्ता चोर चरति चरित्र ख्रीषु न'०*-मणिता ॥ २ ॥ एकशते पट्निंशति बिकमरय मरण प्राप्तस्य । सोराष्ट्रे वह्नमौके- उत्पन्न: खतांवरसंध: (१!




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now