माराडूक्योपनिषद | Maradukyopanishad

Maradukyopanishad by रामदत्त - Ramdatt

लेखक के बारे में अधिक जानकारी :

No Information available about रामदत्त - Ramdatt

Add Infomation AboutRamdatt

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्‌ मारड्क्योपनिषद्‌ । श्रानन्द्‌- | आनन्द का. तत्‌ सा भुक्‌ ˆ भोक्ता है जो ठतीयः = तीसरा चेतो- _ (बोधस्वरूपहे| पादः = पाद मुखः ` }जो प्राज्ञः = प्राज्ञनाम वालि मूलम्‌ । एष सर्व्वर एष सर्वज्ञ एषोऽन्तयांम्येष योनिः सर्व॑स्य प्रमवाप्ययो हि भूतानाम्‌ ॥ ६॥ पदच्छेदः । ` एषः सर्वेश्वरः एषः सवेज्ञः पषः अन्तयोमी एषः योनिः सर्वैस्य प्रभवाप्ययो हि भूतानाम्‌ ॥ द्मन्वयः पदाथेसहित | अन्वयः पदाथेसहित सृक्षम भावायं सक्षम भावाथ (यही प्राज्ञ जब एषः = यही उपाधि माया सवज्ञः = सवेज्ञ हे | को त्यागकेञ्म-। एषः = यही पने चैतन्य अन्त- (शनम स्वरूप विषे| यामी रहै (स्थित होता हे एषः = यही एषः हनन सवस्य = सब का य॒ वनि | 7 + तदा = सर्वैः ` (सब का ईश्वर है ( |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now