शब्दकल्पद्रुमः | Sabdakalpadrama

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Sabdakalpadrama by राजा चक्रधर सिंह - Chakradhar Singh

लेखक के बारे में अधिक जानकारी :

No Information available about राजा चक्रधर सिंह - Chakradhar Singh

Add Infomation AboutChakradhar Singh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
यदः ५9 धोटितं, अ, कमै, ( उदितं कथितमनतिक्रभ्य इ्द्ययोभावः।) यथोक्तम्‌ । यथा, ५“ययोटितन्तं पिभिः कुर दारप्ररियश्म्‌ ॥” इति माकण्डयपुराशे रुचिस्तोचमु ॥ हा, ख, ( यस्मिन्‌ काने इति । यटू+ ग्वस्ने- कान्पकियि्तद: काले दा ।”५1३।१४। इति दा ।) थस्मिन्‌ काले । यथा,-- *यददा थददा सतां आानिरनेदमाग जुसारिगामू । सदा तदा कणेवं छिरगुमेया विचव्चगे; ५ र्ति तिथाटितश्छष्टतवन्वनम्‌ ॥ रि, चय, पत्ताग्नरम्‌ । सम्भावना तसतृपशायः। केन्‌ ९ यदवा ३। यधा,-- «यङो च्छ हि पुलान्‌ भोगान्‌ चद्रष्णग्रहोपमान। प्रात.क्लायो भवेत्नियं हो मासौ माघफालगुनी॥” नि मलमासतक्छम्‌ ॥ श्वपि चैत्‌ सुदुराचारो भजत मामन्धभाक्‌ | शाधुरेव स मन्तयः सम्यणखावसिनो हि सः ॥ दूति मरीभगवङ्गोता॥ म्यदावाशू्मतरसम्भारः स्यादपि परशुनेव कुय्यात्‌ इति। यटुवैति निपातससुदायों यदाथ ।” इति तिथ्यादितत््वमु ॥ दौय, चि, ( यस्यंदमिति । यट्+“ठढाकक ।” ६।२। ११९ | दतिः) यल्यम्बन्धि। यथा, “यद्ीयकलतों विलोक्य विपद कलिग्द्सगया गलोदतगतिः। विलासविपिम विवश सझइसा करोतु कुशल हते स लगसामु॥” इति छन्दोमझग्पां दितोयस्तवक!: ॥ ५, पु, (यजतं दरति। यज्‌ +उः। एषोद्रादि- लाश जस्थाने दकार; ) देवयान्यां लातो ययाततेव्यष्पुच;। तस्य व॑र पि्टश्नापान्‌ शाजा- चचक्रवत्तां मासोत्‌। सदर दापरयुगस्याग्ड रीलपणोध्वतौोगेः। दति ग्रीभागवतमतम्‌ ॥ तस्य मातुलकन्धापिवाष्हकागर्ग यथा,- «अद्‌ प्राप्य ययाति स्वपुरं प्राप्य वेव | पच च्थष्ध रिष्टश्च यदट्‌मित्धव्रवोदग्वः। त्वं यष्ौ। प्रतिप्रद्यश् पाभानं जरया सष््। यौवनेन त्वदौयेन च्वरेयं विप्रयागद्म्‌ ॥ पूणे वसदस तु पुनस्त यौवनं वशम्‌ दक्वा संप्रतिप्रह्यामि पामानं जरया सष््॥ यदुरवाव। सितप्रसश्रुधरो दौनो जरया श्रियिल)ल्नः। अल्लौसन्ततगाचश् टह्कर्घो टलः छश्ः॥ च्यशक्त: कार्मकरणे पापभ्ूतआ यौवने। सक्षोपली विभिसव तां भर नव कामये ॥ सन्ति ते बचव! पुत्तचा मत्तः प्रियतरा कृप । । लर गरह्ोतु धम्मन । पुच्चमन्धं ठण्पेष्व पे ॥ ययातिरुवाच) थमेत हषट्याच्नातो वथः सं न प्रयच्छसि। पापाण्मातुलसम्बन्धात्‌ प्रजावे ते भविष्यति ॥ षति माद्यं ३२१ अध्यायः ॥ #॥ ( हयश्वरालपुच्चः । यथा, हरिवप्रो । ६३।४४। 1४. 4 ठे ॥ क यन्त्र तस्येव सुपहसस्य पश्तकामस्य धौमतः। मधुमव्यां घृतो शक्त थदुगांम महायध्राः +“) ।यदटुनाधः. पु, ( यदूनां गाधः। ) श्रोणः; इति मल | ० । १३३ ॥ यदुपति:, पुं, (यदूगां पति: ।) शौक: । यथा-- “बदुपते: क गला मधरापृरो रघुपतेः क गसोलरकोग्रक्षा। सि विशन्त कुरुष्व मनः शिर मसदिद्‌ शगदित्यवधघारय ॥> षति रूपसनासनगोखामिभौ । यच्छा, स्वातन्त्ाम्‌ । सत्प्यायः । स्वरिता २। त्यमरः ।३।२।२॥ स्व रिता ६ । इति लड़ौका ॥ (यथा, गौतायामु। ९ । ३९ । “यहच्छया चोपपन्न स्वगंदारमपाइतमु । सुखिनः चषच्िया; पाथ। लभन्त युह्म्पेदश्यम्‌)”) यद्युवा, ख) यदि। यया । शयदुवाख्पसरसम्भारः स्यादपि पुनव कुशात्‌ यतूषैति निपातसतु- दायो यय्यै। अपि च । यद्ुवा उभयं चिकोपेद्वोचं जता इति सेनेव कत्पग दचमुत्तरासषः सोदक कमख्डलु' दभवट' वा ब्रझासने निधाय तेमेव प्रद्याउत्यान्यसटत ।” लि तिश्याट््िनिक्लम्‌ ॥ यद्वा, स्तौ, बुद्धिः । एति संशिप्रसारोणाटिदन्िः।॥ पलाम्तरद् ॥ यन्ता, [क] पु, (यम्‌ +्टच्‌ |) रघौ । ७ । ४8 । ^प्रहारमक्छापगमे रयस्था यन्सगुपालग्य निवर्चिताश्यान । ये, सादिता लचितपूम्यपेतून्‌ लानेव सामषतया निजप्न; ॥ ) हस्तिपकः । द््मरः;। ९।९६।५६॥ (यया, माघे । ५ । 8०. | सेद्योधपि सामुनयमाकलनाय यन्ता नोतैन वन्यकरिदागकलाधिवास: । माभाजि कवकलषमभाशि गसेम शाख माग्प्रस्य गन्धमपि मामग्रतः सदन्त ॥” ) विरतिकारके, चि॥ यन्त्र वी, (यच्छवत्यचेति । यम ~+ “गुशटवीपन्विषि- यमिसदिचल दिग्यस्त: ।” उणा० 8। १४६ | इति न: । ) देवाद्यधिष्ानम्‌॥ (वया, शेवौ- भागवते। ६ । १४६ । ०१ । “श्यामाव तथा यशं गवागमन््रसयुलम्‌। स्थापयेत पौठपूलाथय कलसं तच पाश्चंतः ४५} पाचमेदट्‌ः। नियन््रगम्‌ । दति रमन ॥ अम्ियन्तम्‌ । दति महाभारतटीकायां मल- कणठ; ॥ कामान्‌ वन्द्क इत्यादि भाषा ॥ #॥ वाद्यमु । यधा,-- ` ^यन्वस्य गुणदोधौ न विचार्यो मधुददन ।। अष्ट यन्तं भवान्‌ यन्तौनमेदौोधानमेगुगः॥” ति मद्ाभारतम्‌॥ दारायम््ादि । कल इति भाषा । थधा,-- “देर: सबभूतानां चुइ प्रोतच्न । तिछति । | सारथिः। (यया) न च ण ~~~ ~ ~~~ ~~~ ~~ ककण यन्त्र भामयन्‌ सयभूवानि यशारूपानि मायवा 1 षति मीभगवहोतायाम्‌ ! १८। ६१ १ चपस्य; ।“सन्धभ्रूतानां इष्मध्य दच्रोएन्तर्याममे सिष्टसि। किं कुसन्‌ सा भूतानि मायया जिलशक्ता भामयंस्त्तत्‌कम्भमु प्रषशेयत्‌ यथा दारुयगखमासरूफानि शत्रिमाशि भूाजि छष- धारो लोके मयति सहृटदिति। यडा यश््ाणि ष्ररोरासि व्यारूप्रानि भूसागि देह भिभानिनों जौषानू स्ामयक्नित्धथ: ।” इति म्रौधर स्वामी ॥ चय पूलाधारयन्त्रम्‌ । लत गारदौये। “स्ापोर थिक्ुदय चक्र विषो; औचससुद्धवम्‌ । यन्तच्च प्रतसिमास्थानमच्यने सब्यदा इरेः ५ गौतम्भैये । ^ प्रासग्रामे मणौ यन्त प्रतिमाम्णलेपु च। निष पूलाषरेः काथागतु फेवलभूतके ॥ योणिगौतन्छ। लिङ्गस्य पजय षीं एरूकश्ां तयेव च । मण्लसखां महामायां यन्त्स्यां प्रतिमासु) जलस्था वा श्रिनलाख्यांवा पृलयेन परमेष्रोम्‌॥”” एतत्‌ सत्र यशख्ाभावे। कौलावलौये। ^यचरापराजिमापुष्य जवापुष्यख् विटाते । करषौरे शुक्रक्तद्रीणं वा यथ तिष्सि। सच देवी वसेतिद्यं सदूयन्त् च{णकाशेनम्‌ ॥” रतन सन्वयन्छाभावै । तथा श्। “यन्त्रं मन्मयं प्रोक्तं मण्वाह्मा टईवतेव {हि । रेषाह्मनोयया सदौ यन्वटैवसयोषथा +” सथा । “ब्मादी लिखेट्यसराण देवसायाआ विद्धम्‌ । कामक्रोधादिषदोषोव्यस-अदुःखियस्तणान ॥ यश््रमिग्याष्टुरेतसमन्‌ देवः प्रौणाति परजितः। विनायन्छय पृलायां दवता म प्रमोद्ति॥ दुःखगियन्नगादट्‌यन्रमि्यादहुस्सक्वेदिनः ४ ति यम्रपूजाप्राघान्यम्‌ ॥# + चय धारण्यख्राणि। सबादौ मुषनेषरी- यरम्‌ । शारदायाम्‌। “ब्यालिख्यारुद्गिगलाश्यट्रगं पाशादिक खजर कोषट्वक्गममृन्‌ परेषु विशिकेदष्ाणमनरहयम्‌ । ष्यचपूब्बापरषघटकयुग लयवरान्‌ वोमास- नागगलै- व्वालिख्यखललाधिपादिगुगाश: पंक्तिइयासत- परम्‌ ॥ को्ष्वणटयुगाग माल्मसद्ितां युगमस्वराम्तगता मायां कश्ररगां दवौ विलिखिन्मलं चिपंक्ति- क्रमान्‌ । चि; पाशाकुशवैशिसच्स लिपिभिव्वीत क्रमादू- दयतुक्रमात पद्मस्यन घटन पकुचमुखेगावेछिस तटूब्किः ॥* घटागलमिदं यन्तं मज्तिगां मरीप्रदं मम्‌ । पाशगीश्रक्तिकम्दपकामणक्तोन्दिराद्ु्राः ॥ प्रथमोर्टाश्षरो मण्स्ततः कामिनि रद्जिनि। खादान्तोणटटात्तरः सहिरपरः परिकौजितः।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now