नागरीप्रचारिणी पत्रिका | Nagaripracharini Patrika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Nagaripracharini Patrika  by गौरीशंकर - Gaurishankar

लेखक के बारे में अधिक जानकारी :

No Information available about गौरीशंकर - Gaurishankar

Add Infomation AboutGaurishankar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्री काशीप्रसाद जायसवाल, एम० ए०, विद्यामहोदधि ( उश ) तत सविज्ञा राजा अनरणे मदावल । ( ७६ ) सोपि वर्पन्रय झुफूत्वा पश्चानिवनमेष्यति | ( ७७ ) तता विकुयशा कशिचदुन्नाहझ्मणों लोकविश्ुत । (७८ ) तस्यापि न्नीणि वर्पाणि राज्य दुष्ट भविष्यति । [$१२ पुप्पपुर और राजा अभिमित्र) ( उस ) तत पुष्पपुर () स्या [त्‌] तथैव जनसङुल । (८० ) भविष्यति वीर (र-) सिद्धा्थ(यै-) प्रसवेस्सवसङल । (८९ ) पुरस्य दच्तिण पाश्वे वादन तस्य दभ्यते । (८९ ) हयानां दरं सहसे ठु गजवादस्तु (क)स्पतः । ८८३ ) तदा भद्रे देशे श्चभ्मिमित्रक्तत्र कीलके । (८४ ) तस्न्ुसपरध्यते कन्या तु मदारूपशालिनी । (८५ ) तस्या (पर स दषो घोर चिप्र बाह्मणी मह । (८६ ) तत्र विष्णुवशादेद्द विमो[चंय लि न सशय । (८७ ) तस्मिन्युद्धे महाघोरे व्यतिक्रान्ते सुदारुणे । ( ८ ) श्र [7]भनिवैश्यस्तदा राजा भविष्यति महाप्रसु । ( ८& ) तस्यापि विशद्र्पाणि राज्य स्फोत भविष्यति । («० ) [धा ]्निवैश्यस्तदा राजा प्राप्य राज्य महेन्द्रवत्‌ । ( €? ) भीमे शरर(शषर?)-सघातैर्विम्रह सयुपेप्यति । (७ >) घपिला (क) “सवि (ग) स पिपुले (ख) श्रनरण्यो (ख) (७६ ) पुष्यपुरस्यात (क ), °्स्या (ख) (८० >) भविप्यति वीर॒ सिद्धा्म (क) भवेद्वीर मिद्वाधं (ख) (८२ >) कय्पत पुस्तञ्च में । (८३) (ग) मदरपारः 'श््रन्निमिन्रः (ग), श्यापेमित्र (क) ध्रामेमित्र (ख) (८६ ) घोर निन्म (ग) (= > तश्च पि--वसाद्रेः (क) विमोषति(क), (स) (प ) स्फी (क) ( ६० ) ्राप्ेवेश्य ०८ क ) मधद्रवत्‌ (क) (६१ >) भीरौ एररयष्यतं (क) ^:




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now