श्री महाभारत सार | Shri Mahabharatsar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Mahabharatsar  by श्रीस्वामी मनोहरदासजी महाराज - Shriswami Manohardasji Maharaj

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीस्वामी मनोहरदासजी महाराज - Shriswami Manohardasji Maharaj

Add Infomation AboutShriswami Manohardasji Maharaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
॥श्रीः॥ परमपूजनीय सरसघचारुक श्री. मा- स, गोलवलकर महोदयैः महाराघभाषायां किखितायाः, श्रीमहाभारतसास्प्रथमखण्डप्रदास्तेः ` सस्छतसाराशः भारतीयसंस्करतेदेष्टासे सानवजीवनसख साफस्यं चतुर्विधयुरुषार्थसम्पादनेन ` मन्यन्ते । धमार्थकासमोक्षाख्यचतुर्विध पुरुषार्थानां स्वाङ्गपरिपूर्णं स्वङ्ग च दशनं महाभारतादन्यन्न न सम्भवति। अभ्युदय-निःत्रेयस-कर्माकमै- ` विकसे-नीत्यनीति-जातिधम-ङुख्घर्माणां निरपवाद ज्तानं सम्पूर्णतया एक- स्मादेव मन्थात्‌ प्रा्षव्यं चेत्‌. तर्हिं महाभारतमेव शरणीकरणीयम्‌ , तद्‌ , नान्यः पन्था विद्ते । पुरुषाथचतुश्यमिव व्णाश्रमनच्चतुष्टयमिव च वीरवतचतुष्टयमषि शाख- कारा वर्णर्थाम्बभूवुः। युद्धवीर-दानवीर-दयावीर-ध्मवीरनामकानमेषां चतु- विंधकवीराणाम्‌ उत्कटा भव्याश्च आदशः भीमसेन-कण-शिबि-युधिषठिरादिः रूपेण थथा महाभारते एकत्र समुपरभ्यन्ते तथा .न .करिमिधिदपि मन्येऽ स्मिन्‌ जगतीतरे सञ्ुपरुन्धुं शक्येरन्‌ । अस्य वचतुर्विधवीरजीवनस्य ` बाल्य ` ` एव दठतरसंस्कारवश्षातू पुण्यदकोक री शिवच्त्रपतिसदशः ‹ पुरूषोत्तमः › | . भारतेन रुब्धः । अस्य वीरतस्योपदेक्षः समान्थजनसुलमया उद्बोधक- परिपाटया महाभारते यन्न तत्र बिहितोऽस्ति । सर्वासु भारतीयवेश्भाषासु शतकानुद्रातकं महाभारतीयकथाश्रवणेनं सहतः काव्यनाटकादिभरन्था विद्रदरनिभिताः समुछसन्ति। तद्द्रैवं ` ` मष्यभारतीयदिभ्यरसास्वादं सामान्यजना असुभवन्ति। संरृतभाषाध्ययनस्य .... ` अद्पप्रसरत्वात्‌ मष्टाभारतयन्थाचगाष्नं स्थगितमरायमासीत्‌ । अतः सुरिक्षित- समाजं मष्टाभारताध्ययने ग्रवतेथि्ु महाभारतस्वसूपस्य सम्यक्‌ परिचया्थ .. च यारदामरन्थरय आवदयकता आसीत्‌ ताद्शोऽय महाभारतसारप्रन्थः प्रकारककरृपया ससुपरब्धोऽस्ति । : महाभारतस्य ` निकटपरिचयः संस्छरत- भाषाध्ययनं च यमपि एतदूम्रन्थवाचनेन सम्पादयितुं शक्थेत्त । यथा मातुः ' ... भ्रदृक्षिणया परध्वीप्रदक्षिणाफलं हस्तगतं भवति, यथा ससुद्रल्लनेन सर्वतीथे- स्नानफलं ` रम्यते, यथा वा सुधासवादनेन सर्वैरसास्वादानन्दोऽलुभवितं ` | क्रक्यते, एवमेव अस्य ' महाभारतसार ` अन्धस्य वाचनेन महाभारत-. : ` वाचनानन्दौ भविष्यतीत्यत्र नास्ति संदथरेोऽपि । 4 ` अतः अस्य 'महाभारतसार' मन्थस्य अवरिष्टखण्डद्यप्रकारानार्थं ` जन ं < ( . ताजनादैनः द्रव्यरूपेण भरकाककसाहाय्यं करोतु इति प्रार्थये । (मवा रुप का 9 मोखवरकरोपाम्ड सदारिवतव॒जन्मा माधवम ` | सरसंघचाङ्कः। ` = ` `.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now