पट्चकनिरूपणम | Patchakanirupanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Patchakanirupanam by पं. ज्येष्ठाराममुकुन्द जी शर्मा - Jyeshtha Ram Mukunda Ji Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about पं. ज्येष्ठाराममुकुन्द जी शर्मा - Jyeshtha Ram Mukunda Ji Sharma

Add Infomation About. Jyeshtha Ram Mukunda Ji Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पट्चक्रनिरूपणम्‌ । ९. अथाारपदचं सुषश्नास्यरग्रं जाधो गृदो्द चतुःशो- णपत्रप्‌ । अधोवक्तमुद्यतसुव्णाभवर्णेवंकारादिसान्तेयुतं कि क बेदवर्णेः ॥ ४ ॥ अमुष्मिन्‌ घरायाश्वतुष्कोणचक्रं समुद्धासि शुष्के - रातत तन्‌ । टसत्पीतवण तडितफोपटाङ्क तदङ्क समशन धरायाः स्ववीजम्‌ ॥ ५॥ मखयओ सुपवेतम्‌ । चतुष्केणे वेदेति एतत्‌ सत कुलाचल भिति निर्वाणतन्त्रवचनात्‌ यथा एथ्वीमध्ये सप्त कुछाचलास्त धातष्टशटानि कुलचलप्दृशानि इति भाव; । तदन्ते इति तस्य धरामण्डटस्य अन्ते मध्ये धरायाः! स्वबीजं णकारं समास्ते । ए- तद्‌ बीनमपि पीतवर्णं तद्‌ यथा वौजं तन्मध्यतश्चन्द्रं पीतवर्णं च- तुभूनम्‌ वज्रहस्त महाबाहूमेरावतगज स्थितम्‌ इति तेन टसत्‌पी- तवणेमित्युभयसम्बन्धः ॥ ५ ॥ धराबीजध्यानमाह्‌ चतुरित्यादि । यदेव धराबीनं तदवेन्द्रमी- जमित्यविरुद्धम्‌। तदङ्क इति धरावीनस्याङ्के ख्टिकारी बह्मा व- सेदित्यन्वयः । तदङ्क घराबीजस्य बिन्दुमध्ये इति बोध्यम्‌ । तदु - क्त मृखाषारे धराबीजं तद्धिन्दो बरह्मणः स्थितिः । तदङ्के शिशु- रूपस्य गजारूढो ऽमराषिप इतिं । शिङाूपस्य ब्रह्मणः स्थिति- रित्यन्वयः तदङ्क घराबीजक्रोडे अमराधिप इति तु मतान्तरम्‌ । स्वमते घराबीजिन्द्रवीजयारभदात्‌ मन्त्राणो देवता भोक्ता देवता मन्त्ररूपिणीति वचनाच्च तयोरभेदवणनम्‌ । निवांणतन्त्रे । ऐन्द्र- बजि वरारोहे लिङ्गस्य वामदशके । सुपिध्धं बह्मसदनं नादोपरि सुप॒न्दरम्‌ । तत्रैव निवसेद्‌ बर्मा खिकत्तो मनापति-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now