गृह्यसूत्रम् | Ghariyasutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Ghariyasutram  by पं. ज्येष्ठाराममुकुन्द जी शर्मा - Jyeshtha Ram Mukunda Ji Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about पं. ज्येष्ठाराममुकुन्द जी शर्मा - Jyeshtha Ram Mukunda Ji Sharma

Add Infomation About. Jyeshtha Ram Mukunda Ji Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सूचीपत्रम । ९ सूत्र । पृष्ठ । १४ मधुपकंम्रहणादिमन््रः । <२ १९ त्रिरुद्धरणम्‌ । ८३ १६ मधुपकंमोजनम्‌ । ए १७ सवेभक्षणनिषेधः। ८४ १८ तृप्तिनिषिध : | ११ १९ अवशिष्टमधुपकप्रक्षेप: । ,, २० सवभक्षणं वा । রর २१ आचमनम्‌ । 7 বুর্স | पृष्ठ । २९ द्वितीयाचमनम्‌ । ৫৪ २३ आचान्तोदकाय गोदानम्‌।,; २४ आलम्भनसत्वे অধী- ऽनुन्ञा च | ८५ २५ उत्सगेसच्त्वे उत्सगैश्व । ,, २६ मधुपकांङ्गं भोजनम- मांसं न भवति । १) द्वितीयाध्याये कण्डिकाः १-१० सूत्र | प्रथमा कण्डिका | १ श्रवणाकमेकाटनियमः। ८६ २ सक्तुकलद्रादवींस्थापनम्‌ । ,, ३ दिवा कायम्‌ । हा ४ अस्तमिते स्थालीपाक- होम ; | ১) ५ अवस्थाननियमः । ६ पुरोडाशोपरि होम:। )) ७ धानाजझ्ललिहोमः | রঃ < हुतशेषसमापनम्‌ ॥ 9) ९ सपेबल्हिरणम्‌ | ८८ १० प्रदक्षिणोपवेशने परि- दानमन्त्श्च । हे ११ अमात्याय परिदानम्‌ | ८९ पृष्ठ । | सूत्र । ८७, पृष्ठ । १२ परिदानान्तरम्‌ । ८९, १३ बाल्मन्तरा न व्यवेयुः । ,, १४ सायप्रातबखिहरणम्‌ । ১১ १९ प्रकारान्तरबटिहरणम्‌ । ९.० द्वितीया कण्डिका । १ आश्वयुनीकर्म । दर २ स्थालीपाकहोमः | টি ३ प्रषातकहोमः । ९.१ 8 आहिताः आग्रयण स्थारीपाकः | 9) ৭ অলানিনাঈবিহীঘ: | ) तृतीया कण्डिका । १ प्रत्यवरोहणकर्मकालः | ९२ २ पौर्णमास्यां वा | রি




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now