काव्यालंकार | Kavyalankara

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kavyalankara by श्री जैन श्वेताम्बर - Shri Jain Shvetambar

लेखक के बारे में अधिक जानकारी :

No Information available about श्री जैन श्वेताम्बर - Shri Jain Shvetambar

Add Infomation AboutShri Jain Shvetambar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
कर ं ता के र अध्याय]... १ पक नतु नामादीनां पश्चानामेक् युगपत्सद्धावे । कीटशां दाब्दानाम्‌ । परस्पर सव्यपेक्षइत्तीनां अन्योन्य साकाइव्यापाराणाम्‌ू । न स्वेवंविधानां. यथा--“आषाढी कार्तिकी मासी वचा हरीतकी । परयतैतन्मदन्ित्रमायुर्ममाणि कृन्तति ॥* तथा. । एक वस्तु साधयितुमुद्रतानामिदर्थ: । तथा अनाकाडड: । साकाइथश्वेंच भवति । यस्मादाख्यातं बिना भवति । तमपेक्षत इसयर्थ: ॥ _ अथ वाक्यगुणानाह-- ... अन्यूनाधिकवाचकसुक्रम पुष्टाथशाब्द्चारुपदम्‌ | क्षोदक्षममंक्षूणं सुमतिवाक्यं प्रयुज्ञीत ॥ ८ ॥ अन्यूनेति । शब्दाश्र ते चारुपदानि च झशोभनपदानि च दशब्दचारुपदानि, ऊनानि चाधिकानि चोनाधिकानि, नितरामूनाधिकानि न्यूनाधिकानि, न तथा अन्यूनाधि- कानि, तानि च तानि वाचकानि च, सुक़माणि च पुष्टाथोनि च दाब्दचारुपदानि यत्र वाक्ये तत्तथाभूतं वाक्य श्रयुज्नीतेति संबन्धः । तत्रान्यूनग्रहणाद्यत्र कंचिच्छब्दं विना दुष्टार्थप्रती तिर्विवक्षि तार्थाप्रतिंपत्तिरेव वा भवति तन्ष्यूनपदुं वाक्य निरस्तमू । यथा--“सं- पदो जलतरज्ञविलोला यौवनं त्रिचतुराणि दिनानि । शारदाश्रमिव पेलवसायु: किं घने: . परहितानि. कुरुष्वम्‌ ॥” अत्र हि घनशब्दादनन्तरं यावत्कायंशब्दो न प्रयुक्तस्तावत्‌ _ घने: किमिति परहितानि कुरुष्वमू” । मा कुरुत इति डुष्टो5र्थ: श्रतीयते । बिवज्षिता- . थौश्रतीतियंथा--'“सीसपडिच्छियगंगं पणमिय संझं नमह नाहं” । अत्र “संझं” दाब्दा- दनन्तरें “'ततः:” शब्दमन्तरेण न ज्ञायते किं “प्रणम्य संध्यां ततों नाथ नमत,” आहो स्वित्, 'प्रणतसंध्यं नाथ॑ नमत” इति । विनापि पदमसाधारणविश्ेषणों . . पादानात्तदनुरूपकारकश्रयोगाद्वा । विवक्षितपदार्थप्रतीतिस्तदूनमात्रं साध्वेव । यथा--*#स व: पायात्कला चान्द्री यस्य मूर्ति विराजते । गौरीनखाशघारेव भमरूढा कचग्रहे ॥' अत्र ह्साघारणविझोषणे: शंभुरित्यनुक्तमपि लभ्यते । अनुरूपकारकप्रयोगात्पदार्थप्रती- तियंथा--'यश्च निम्बं परशुना मघुसर्पिषा । यश्वैन॑ गन्धमाल्याभ्यां सर्वस्य कटुरेव: स: ॥” अत्र छेदसेकाठंकारा अनुक्ता अपि परश्वादयुपादानात्मतीयन्ते । नहि तेषां छेदा- / देरन्यो व्यापार इति । अधिकग्रहणाद्यत्र दाब्दान्तरेणो क्ते 5प्यर्थ पुनस्तदर्थ पद ग्रयुज्यते तन्रि+ .. रस्तमू। यथा--'स्फारव्वानाम्बुदालीवलयपरिकरालोकनं प्रेम दान्नो:” इसन्ाठीशब्देन में- . घानां बाहुल्यं प्रतिपादितमिति तदथों वलय परिकरशब्दौ निष्प्रयोजनाविति । निश्रहणादघि कमात्रं साध्वेव ।. यथा--'नादेन यस्य सरझन्नविलासिनीनां काश््यो . भवन्ति शिथिला .... जघनस्थखेषु” । अत्र हि काश््यास्तत्स्थानत्वादेव जघनस्थले तदुपादानमधिकसा- ६. त्रेमिति । वाचकय्रहणमवाचकनिवृत्त्यर्थमू । यथा--'लावण्यसिन्धुरपरेव हि. केयमत्र , ........... १. “अछ्ूणहे तोरिव पांखुतत्पान? इति विक्रमाइदेवचरितम्‌ ( ७1४०). “अश्लुण्णम्‌” 1... ..... इति पाठः सम्यर्गभाति न




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now