ईशादिविंशोत्तरशतोपनिषद | Iishadivinshottarashatopanishad

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Iishadivinshottarashatopanishad by नारायण राम आचार्य - Narayan Ram Acharya

लेखक के बारे में अधिक जानकारी :

No Information available about नारायण राम आचार्य - Narayan Ram Acharya

Add Infomation AboutNarayan Ram Acharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ईरादिर्विंशोत्तरशतोपनिषदः ॥ ॐ तत्सत्‌ ॥ ईश्ञावाखोपनिषत्‌ ॥ १ ॥ 3* पूर्णमदः पूर्णमिदं पूर्णोत्पूणेमुद्च्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवावदिष्यते ॥ १ ॥ 3 दान्ति: ज्ञान्ति: शान्ति: ॥ उनईैशा वास्यमिद्र सर्वे यत्किच जगत्यां जगत्‌ ॥ तेन लक्तेन भुञ्जीथा मा गृधः कस्य खिद्धनम्‌ ॥ + ॥ कुर्वन्नेवेह कमौणि जिजीविषेच्छत९ समाः ॥ एवं त्वयि नान्यथेतोऽसि न कर्म छिप्यते नरे ॥ २ ॥ असुयी नाम ते लोका अन्धेन तमसावृताः ॥ तास्ते प्रेल्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥ अनेजदेकं मनसो जवीयो नेनदेवा आघ्नुवन्पू्वमंष॑त्‌ ॥ तद्धावतोऽन्यानयेति तिष्ठत्तसिन्नपो मातरिश्वा दधाति ॥ ४ ॥ तदेजति तश्नैजति तद्रे तद्वन्तिके ॥ तदन्तरस्य सर्वस्य तदु सर्वस्याख बाद्यतः ॥ ५॥ यस्तु सर्वाणि भूतान्यात्मन्ये- वानुपदयति ॥ सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥ यस्मिन्सवौणि भूतान्यात्मेवाभूद्िजानतः ॥ तन्र को मोहः कः शोक एकत्वमनुपर्यतः ॥ 3 ॥ स पर्यगाय्छुक्रमकायमन्रणमख्राविर ९झुद्धमपापविद्धमू ॥ कविर्मनीषी परिभूः स्वय भूयाथातथ्यतो 5 थान्ब्यद्धाच्छाश्वतीम्य: समाभ्य: ॥ ८ ॥ अन्घन्तम: प्रथि- शन्ति ये5विद्यामुपासते ॥ ततो भ्रूय इव ते तमो य उ विद्यायाः रताः ॥९॥ न ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥ विधां चाविद्यां च यस्तद्वेदोभय स ह ॥ अविद्यया गरस्युं तीस्व किय- यास्तमभुते ॥ ११ ॥ अन्धन्तमः प्रधिरान्ति येऽसंभूतिमुपासते ॥ ततो भूय इव ते तमो य उ संभूर्या्रताः ॥ १२ ॥ भन्यदेवाहुः संभवादन्यदाहुरसंभ- वात्‌ ॥ इति श्वम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥ संभूतिं च विनादा च यसद्वेदोभय'५ सह ॥ विनाहेन श्यं ॑तीत्व संभूत्याऽङ्तमश्युते ॥ १४ ॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्‌ ॥ तस्व पूषश्नपादणु सत्यघमोय इष्टये ॥ १५ ॥ पूषन्नेकर्षे यम सूये प्राजापत्य ब्यूह रइमीन्समूह ॥ तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥ १ °्मदेव्‌, २ विचिकित्सति, २ भन्यदेवाहुर्विषाया भन्यदाहूरविधायाः,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now