दसकुमार चरित्रम् | Dashakumaracharitam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dashakumaracharitam  by नारायण राम आचार्य - Narayan Ram Acharya

लेखक के बारे में अधिक जानकारी :

No Information available about नारायण राम आचार्य - Narayan Ram Acharya

Add Infomation AboutNarayan Ram Acharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमोच्छासः | विलपता; पुप्पवलया; स्वामिबचनेनानन्द: ११ परिजने विजने शोकपारावारमपारयुत्ततुमशक्कुवती सेनानिवेशदेरं निःशब्दलेश शनेरतिक्रम्य यस्मिन्रथस्य संसक्ततया तदानयनफ्टा- অলগান্বা गन्तुमक्षमाः क्षमापतिरथ्याः पथ्याकुछाः पूर्वेमतिष्ठेस्तस्य निकटवटतरोंः शाखायां मसतिरिवायामिव क्चिदुत्तरीयार्धन वन्धने मृतिसाधनं विस्य मतुकामाउमिरामा वाच्याधुरीविरंसीकृतकल- कण्ठा साथ्रुकण्ठा व्यलपतू-- लावण्योपमितपुष्पलायक भूनायक ! নাল भाविन्यपि जन्मनि वलह्लमो मचतु' इति | तदाकण्य नीहारकरकिरणनिकरसपकटच्धाववोयो मागधोऽगाधरधिरविक्षरण- नष्टचेष्टो देवीरीक्यमेव निधिन्यानस्तन्वानः प्रियवचनानि इने- सामाह्ययत्‌ । सा ससश्रममागयामन्दह्दयानन्द सपद्वद नारविन्दा तमुपोपिताभ्यामिवानिभिपिताभ्यां खोचनाभ्यां पिवन्ती विक॑सरेण ददययमरः । निद्रया নিতীই व्याप नेत्रे यस्य स तम्मिन्‌ परिजनेऽनुचरवग । विजने विविक्ते । रोकपारावारं दोक्समुद्रम्‌ | 'समुद्रोइब्घिरकृपार: पारावारः सरि त्पतिः इयमरः । अपारं पारयितुमशक्यम्‌ । सेनाया निवेशः रिविरम्‌ । ঘন मेवामरः; वासस्थानमिति यावत्‌ । तस्य देदाः प्रदेशः । निग॑तः शब्दलेलो यस्मा- त्त्‌ ¦ संसक्तसय भावस्तया । तस्यानयनं तदानयरनं यम्मिन्यत्ायनं तेन श्रान्ताः । अक्षमा असमर्थाः । क्षमायाः प्रथ्व्या:, 'गौरिला कुम्भिनी क्षमाः इयमरः । पतिः खामी भर्तावा तख रभ्या बाहाः । तद्वहति रथयुग-” (पा. ४।८।५६ ) इति यः। पथि आकुखाः इति च्छेदः । यतेर्मरणस्य रेखा तस्याम्‌ । उत्तरीयस् संव्यानस्य । “संव्यानमुत्तरीयं चः इलमरः । विरच्य त्वा मतुं कामो यस्याः सा । तुं काम- मनसोरपिः इदयनुखारलोपः । वाचो माधुरी माधु तया विरसीकरृतोऽधरीकृतः कलकण्ठः कोकिलो यया सा | व्यलपत्‌, र्रोदेदर्थः । लावण्येनोपमितः पुष्प- सायको मदनो येन तस्संबुद्धो । मूनायक घराह्नाभर्त: । भाविन्यागामिनि । वष्टमो रमणः । नीहारकरश्वन्द्रस्तसख किरणानां मयूखानां निकरस्य समुदायस्य संप- कण लन्धः प्राप्रोऽवबोधो येन सः, प्रकृतिमापन्न इत्यर्थ:। मागधो मगधाधिपों राजहसः । अगाधस्यादश्रय रुधिरस्यासरजो विक्षरणं विशेषेण संचलनं तेन नष्टा चेष्टा यस्य सः निधिन्वानो निश्चयं कुर्वन्‌ । ससंभ्रमं सादरम्‌ । न मन्दोऽमन्दः । हृदयस्यानन्दो हृदयानन्दः । अमन्दश्वासो हृदयानन्दश्वामन्दह दयानन्दः, तेन संफुष्टं सम्यग्विकसितं प्रसन्न वदनारविन्दं मुखकमरं यस्याः सा । उपोषिताभ्याम्‌ , जातोक्कण्ठाभ्यामिदर्थः । अनिमिषिताभ्यां निमेषरहिताभ्याम्‌ । विकखरेण समु पाठटा०-ऽ 'दूरीहृवकलकण्ठकण्टाः. २ (भवानेकः. ই “चिरक्षरण', ॐ 'देवीवाक्यमिव” ७ “पिकस्वरेण,.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now