कारिकावली - मुक्तावली | Karikavli-muktavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Karikavli-muktavali by राजेश्वर शास्त्री - Rajeshwar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about राजेश्वर शास्त्री - Rajeshwar Shastri

Add Infomation AboutRajeshwar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
| उत्पत्तिप्रवेश १० कारिकावली-मुक्तावली-दिनकरीय-समख्द्रीयेषु | दिनकरी । स्वप्रतियोगिचरमवणीऽनुकूलकरृतिमत्वसम्बन्धेन समाधिं प्रत्याश्रयतास्म्बन्धेन मङ्गलस्य हेषुतवाद्वा जन्मान्तरीयमङ्गलकत्पनया न व्यभिचार इति वाच्यम्‌ । तथा सति जन्मान्त- रीयसमप्रियुरिर्य जन्मान्तरीयमङ्गलकरणाऽऽपत्तः । अत स्वश्रतियो गिच रमवणौऽवच्छेद्‌- कतासम्बन्धेन समाप्तिं प्रति स्वोत्पत्यवच्छेदकजातीयतासम्बन्धेन मङ्गलदेवत्वस्य वाच्य- तया नास्तिकसरीरे व्यभिचारस्य दुवौरत्वात्‌ । न च पुत्रकामाऽधिकरणविरोधः, सह- कार्य्यन्तराऽसमवधनेनैहिकपुत्राऽभवेऽप्यासुष्मिकपु्ररूपफलस्य तत्र सिद्धान्तितत्वादिति वाच्यम्‌ ।. `तत्र पुच्रमात्रकामनाश्रवणात्‌ । इह त विरिष्टशि्टाचाराऽसमितश्रुत्या रेदिक- समापतेरेव मङ्गरफलत्वात्‌ । नच स्वाऽवच्छेदकाऽवच्छिन्नप्रतियो गिकत्व-स्ाऽन्यवहितोत्तर- रामस्ट्री । न्वयेन का्य॑कारणभावत्रयलाभः । तत्राऽ्ऽयद्वयं रारीरनिष्ठप्रत्यासच्या, वृतीयस्त्वात्मनिष्टप्रत्यासच्या । प्रथमकल्प कारणतावच्छेदकसम्बन्धौ द्वितीयकल्ये का्तावच्छेदकसम्बन्धश्च केवलाऽवनच्छदकतैव । स च सुगमतवाद्‌ अन्थकरृता नोक्त इति बोध्यम्‌ । एतेन कायंतावच्छेदकसम्बन्धस्य कारणतागच्छेदकसम्ब- न्धस्थ चाऽतियुरुभूतस्याऽऽचस्णं प्रयोजनाऽमावाद्‌ अन्धक्तामनुचितमिति वेषां चिदाऽध्ेपो निरव- काकलः । श्रत एवोत्पत्तिपदमपि सार्थकम्‌ । श्न्यथा स्वजनकविधरध्वंसाऽवच्छेदरकतासस्बन्धेन नास्तिक रीरेऽपि समाप्दयुत्प्या तत्राञतरच्छेदकतासम्बन्पेन मङ्गलविरदेऽपि स्वजन्यवि्ध्वंसाचच्छरैदकतासम्ब- न्पेन मङ्गलसचेन व्यमिचाराऽपरसक्त्या तदुपादानवैयर्थ्याऽऽपत्तेरिति ध्येयम्‌ । जन्मान्तरीयसमाशि- मिति । न चेष्टापत्तिः, तथा रिष्टानामाचाराऽननुभवादिति भावः । शरत्रेदमवथेयम्‌-मङ्गलाचस्णस्य बहुविन्तभ्ययाऽभयाससाध्यतल विरहेण यन्ारम्भसमयेऽपि कर्तु शक्यतया जन्मान्तरे यन्धकमलसामथ्यै- विरहदशायामेतदुपेक्षणसम्भवेन नैयमापत्तिः सम्भवति, न हिं कश्िद्धाविराज्यसम्भावनया स्वत्पवि- तसाध्यं उवेतच्छत्रमावदयकमजंयति । मन्धक्रणसमथ्यंखच्वे ग्रन्थसमापिमु्िदय मङ्गलमाचर्तो म्रन्थ- ( करण `प्रवृत्तिरावद्यकी, श्रावश्यफी च तत्समापिरिति। यदि च कदा चिद्धिन्नभूयस्तादिना समापिस्तथाऽपि न तत्र॒ जन्मान्तरीयसमाप्तेरुदे रयता, अन्त्या टेदिकसमाप्तरेषोष श्यतासम्भवादिति अतः स्वप्रतियोगीति । न चाऽवच्छेदकता्तम्बन्येन समार प्रती्येव वक्तव्यं, कि स्वभरतियोगिच्रर- मवर्णाऽवच्छेदकतापय॑न्ताजुधावनेनेति वाच्यम्‌ । यत्र वर्णोत्पत्तिद्वितीयक्षणे शरीरक्रियया शरीरस्यैत- ददेशादिभाग:, तेन च पू्वसंयोगनाशः, तत्र तच्छरीरावच्छेदेन न वर्णनाझाः, किन्तु दरीराधधिकरणडू त्तिप्रमाऽऽचवच्छेदेनैवेति नाऽवच्छेदकतायाः कायैतावच्छेदकसम्बन्ध्वमङ्गीकृतम्‌ । स्वोस्पस्यवच्छे दकजातीयतेति । मङ्गलावच्छेदकदारीर एव समाप्तिरिति न नियमः, श्रवयवोपचयाददिना समाधिसमये मङ्गलाऽवच्छेदकरशरीरनाशत्‌ , रतो जातीयतापरयन्ताऽनुघावनम्‌ । जातिद्धैकक्षणवृ्ति पद्राथ॑द्रयास् तित्वेन विदषणीया । तेन जन्मान्तरीयश्यरीरस्याऽपि पृथिवीत्वादिना मङ्गलाऽवच्छेदकदारीरसजाघीय- त्वेऽपि न त्तिः! तादृशौ च जातिस्तत्तत्पुरुषीयतत्तञ्जन्मीययावच्छरीरवृत्तिधैत्रत्मादिरेतेति नोक्त ` क्षतिः । यद्यपि स्वावच्छेदकजातीयतेत्युक्तावपि न दोष इत्युत्पत्तिप्रवेशवैयंथ्यंम्‌ । तथापि विद्रध्वंस- स्याऽप्यनेनेव सम्बन्धेन हेतुत्वमिति लामाय वाऽतरोतत्तिपदभवेशः। मङ्गलस्याऽ्मेन सम्बन्धेन हेतुत विक्षध्वंसस्याऽप्यनेन सम्बन्धेन हेतु तरमिति लाभसम्भवात्‌। विष्नध्वंसस्य तु कारणतावच्छेदफसम्न्पे आचदयकः) अन्यथा जन्मान्तरीयसमाप्तेरपि विध्व सफलत्वाऽऽपत्तेरिति मन्तव्यम्‌ । यद्रा `. स्वतिरूपमङ्गलस्य मीमांसकमते नित्यतया तदवच्छेदकत्वं शरीरस्य न सम्भवति, तु भ्राकरवरूप- ह ¦ पुत्रेश्या ने 9८ यजेत इति विधौ पुत्रकामपदमधिकृत्य यो विंचारस्तद्विंरोध इत्यथः 1 स्वार । । तदुसपत्तेवेति मीमासकमतसञ्हायैवोतपत्तिपयन्तनिवेशनम्‌ । पुत्रकामाऽधिकरणेति । पुत्रकाः 1 च्छेदकाऽवचि ` ज्नेलि 1 आस्तिकनास्तिकाभ्यां यगप्रयज अन्धसमािः कृता, तत्र नास्तिकीयसमापैरप्यास्िकौयमङ्ग-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now