पुराणम भाग 4 | Purana Bhag 4

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Purana Bhag 4  by राजेश्वर शास्त्री - Rajeshwar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about राजेश्वर शास्त्री - Rajeshwar Shastri

Add Infomation AboutRajeshwar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[पा 19. 2]... भारतीयराजनीती पुराणपत्यलकषणमू 241 हि चतंमानपुराणानि पुराणनामयोग्यानि प्राचीनपुराणानि न सन्तीतीदं तथ्य व्तमानपुराणेषु यत्किमपि पुराण पुराणोक्ताया एवं फ्खलक्षणपरिभाषाया अनुसरण न. करोतीत्यनेन प्रमाणित भवति .. प्राचीनपरिमापामनुसत्य प्रत्येकस्मिन पुराणे सगे प्रतिसगं दंशः मन्वन्तराणि बंशानुचरित्‌ अर्थात्‌--सुर्यवंशीयानां वा राज्नां चरितें वेति पश्न लक्षणान्यावस्यकानि । व्तमानकाले यानि. पुराणान्युपलब्धानि तन्रोक्तपश्व लक्षणात्मकस्खवांशिक एवं विषयों वर्तते ।. केपुचित्पु राणिष्वेतदपेक्षया5धिका एवं विपया सन्ति | कानिचन पुराणान्येतेपां स्पर्शमपि न कुबन्ति |. सबंधा मिन्ना एव विषयास्तत्र निरुप्यन्ते । प्राय सर्वेपां वर्तमानए राणानां चिपये विशेषरूपेणोर्लेखनीयो इयं विषयों यदेतेपां साम्पदायिकनास्वरूपम्‌ भर्थाति--विप्णुशिवादिदेवेपु केन- चित्सम्बद्धता यस्या प्राचीनपश्नलक्षणपरिभापया पूर्णतयोपेक्षा करता वततते । येपु॒ पुराणेष. प्राघीनस्वरूप॑ केनचिदंशेन. सुरक्षितमस्ति तेपु स्टिचनाया आधकाछलीनेतिहासस्थ च. प्रकरणान्युपलभ्यन्ते ।. एवं पश्नलक्षणपरिभाषानुसारेण मूलभूतयो सूयचन्द्रयोवशीयानां महाभारतकाठीन- वीरपयन्तानां प्राचीनानां राज्ञां चंशावल्यपि तत्नरोपठम्यते इति ( विंटरनिट्ज हिस्ट्री आफ इशिडयन लिटरेचर पु० ५२२-३ ) अनेकेपु पुराणेषु प्रसिद्धेषु कोशेष चोपब्धाया परिभाषाया अनुसारेण पुराणानां पश्न उक्षणानि भवन्ति संग प्रतिसग मन्वन्तराणि प्राचीनराजवंशावठी तथा वंशावढीस्थव्यक्तीनां चरित॑ चेति ।. यद्यपि-वतंमानकाले उपछब्धेषु पुराणेष यस्किमषि पुराणमेतस्या परिभाषाया अक्षरशोइनुसरण न करोति तथाप्यनेकेषु पुराणेष्विमानि पश्चलक्षणानि बीजरूपेण सुरक्षितानि सन्तीति-- ( घोषाल स्टडीजू इन इण्डियन हिस्ट्री एएड कल्चर पु० ४१ )) जन्र नरम सष्टिप्रबत्तिसंहारधमंगोक्षपयोजनमू | ब्रह्मभिर्विदिधे प्रोक्त॑ं पुराण पश्नलक्षणस्‌ ॥ (कौटि० १-५ व्यास्या)




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now