रसत रंगीनी | Rasat Rangini

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Rasat Rangini by हरिदत्त शास्त्री - Haridatt Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about हरिदत्त शास्त्री - Haridatt Shastri

Add Infomation AboutHaridatt Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
दवितीयस्तस्ड्ः , पारेभापालक्षणम्‌। रनगूठा नुझ्नलशाक़सान्द्ग्घाथप्रदापेका 1 खुनिश्चिताथा {चचुचः पारभाषा 'चगदयत ॥२ौ खवखणपञ्कम्‌ सेन्धवश्चाथ सासुद्धं विडं सोवचंरं तथा 1 सेमकश्चेति विज्ञेयं बुधेबणपश्चकम्‌ ॥२॥ रुवणात्रकम्‌ । सिन्धु र्य कं पाक्यमेतत्‌ चिख्वसं स्यतम्‌ । प्रकीरतिंतश्च खवणतनिकं वा रखवण्रयम्‌ ॥४॥ सेन्धवस्य भुख्यरवस्‌। तत्रापि सेन्धवे सख्यं विद्धद्धिः परिकीतितम्‌ ! उक्ते कवणसामान्ये सैन्धवं चिनियोजयेत्‌ ॥५॥ क्षारद्य क्षारन्निकन्च । स्वजिक्षारो यचक्तारः क्षार दयसुदाहतम्‌ । सोभाग्येन समायुक्त त्तारत्रिकमुदाहतम्‌ ॥६॥ शार, सुप्कझारो यवक्षारः किंशुकक्षार एच च 1 स्वजिं्तारस्तिलच्तारः क्तारपश्नकसुच्यते ॥9॥ क्षाराएकम्‌ सुधापलादशिखरिचिश्वार्कति लचालजाः । स्वजिका याचशक्श्र ्ाराइकमुदाइतम्‌ ॥८॥ मूत्रा्टकम्‌। सेरिभाजाविकरभगोखरद्धिपवाजिनाम्‌ । मूजाणीति भिपण्वयेमूत्राणएकसुदाहतम्‌ ॥६॥ खरेभोष्ट्‌ तुरङ्गाणां पुंसां मूत्र प्रशस्यते । गोजाविमदिषीणश्च सूनं खशां हितं मत्तम्‌ ॥१०॥ स्पष्टम्‌ ॥२॥ विढसोवर्चङे कृत्रिमे ॥२॥ -रूचकं सौवर्चलम्‌, पाक्यं विदम्‌ ॥४ा स॒ख्यं नेन्य्वाद्‌ वहुगुणवत्वाच्च ॥५॥ किंञुकक्षार: पलाशक्षार: ॥ द-७ ॥ सुधा स्नुद्दी, शिखरी 'झपामार्ग: ॥5॥ खेरिमी महिपी, करभः उष्ट; हिपः हस्ती ।॥९-११॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now