ज्योति स्फुलिंग्रा | Jyoti Sfulingra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jyoti Sfulingra by चन्दनमुनि जी - Chandan Muni ji

लेखक के बारे में अधिक जानकारी :

No Information available about चन्दनमुनि जी - Chandan Muni ji

Add Infomation AboutChandan Muni ji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सदत्‌ पुनर्विलोकस्व सौम्य ! बहु दृष्टवानसि बहु च द्रक्ष्यसि । परं व्याकरोमि रहस्यम्‌ + बहुदृष्टानामपि बहु द्रष्टव्यं विदयते, बहुश्नतानामपि बहु श्रोतव्यमवशिष्यते, बहुगतानामपि बहू गन्तव्यं चकासि, बहु प्राप्तानामपि पुरु प्रा्षन्यं विराजते, बहुतिथं मूविष्ठमधीतानामपरि अहभ्येतव्यमास्ते । अतः सखे ! सखेदं मयेद विजाप्यते यन्नौ चितीमञ्चति तवेदं व्याहरणं यन्‌ ‹ मया बहु विलोकित मिति । सकृदपि चेद्‌ द्रक्ष्यसि सर्वङ्कपनिरीक्षितेन तर्हिं ज्ञास्यसि यन्नूलमयापि दष्टश्रुताधीतेषु बहु साकरोषमिति । यत एकसिमन्‌ वस्तुनि द्रष्टव्यानामानन्तय- मन्तर्दि तं तिष्ठति यननकपद एव सामान्यविह्जमालोचितेन साक्षात्‌ कतु पार्यते । अत एवोक्तं केनचित्‌ सूक्तिकारेण-- ‹ अन्धिरेद्धित एव वानरभरैः किन्त्वस्य गम्भीरता मापाताटनिमग्रपीषरतनुजोनाति मन्थाचलः । › अम्बुधिपारद्शानो हि वानराः सिन्पोर्गाम्भीवं नाज्ञासिषुसतत्ु मन्दराचरः एवावेदीत्‌ । तस्मादेकतान्या दया यथा यथा द्रक्ष्यसि तथा तथा तव ज्ञानाभिमानों विगठिप्यति भविष्यति च तव दृष्िदिष्यज्योतिष्मती । तस्मिन्नूलने पर्ये समुखत्यते स्यि नवा प्रेरणा, नवीना रुकूर्ति व्या मतिर्मू्ञा पृतिरभिनवा च विश्वजनीनता । तदानीं तवाहङ्कारमुकुरो भविप्यति म्नः । तम्मसनरुटिति एव ॒स्वपरमेदमितिर्भिदामाप्स्यति । एकमालानमतिरिच्य तद्‌ त्वं न भिमप्यन्यदू द्रक्य्ि। अतः प्र्ोधपाठे त्रीमि यत्‌ सकद्धिलोकितमपिं पुनर्विठोकस्व । ति ॥ . भ्योतिफुलिङ्गाः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now