काव्यानुशासनम | Kavyanusasanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kavyanusasanam  by पांडुरंग जवाजी - Pandurang Jawaji

लेखक के बारे में अधिक जानकारी :

No Information available about पांडुरंग जवाजी - Pandurang Jawaji

Add Infomation AboutPandurang Jawaji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
काव्यानुजासनविषयानुक्रमणिका । इ विषया, । मूहप्रन्थः । पृष्ठसेख्या । व्यश्यार्थरक्षणम्‌-- ३० धुस्यायतिरिक्तः प्रतीयमानो व्यश्च ध्वनिः । व्यज्नयाथंमेदाः- ६ व्यङ्गयः शब्दारथशषक्तिमूरः । शब्दश्चक्तिमूरव्यज्नार्थः-- ४६ नानार्थसख युख्यस्य शब्दस्य संसगोदिभिरणुंस्यस्य च बुख्यार्थवाधादिभिर्निंयमिते व्यापारे वस्त्वरंकारयोर्वस्तुनश्व व्यञ्चकत्वे शन्द्शक्तिमुलः पदवाक्ययोः । जअ्थरक्तिमूखव्यज्चयार्थः-- ५४ वस्त्वलंकारयोख्द्रवञ्जकत्वेऽथंशक्तिमूरः प्रबन्धेऽपि । इति प्रथमोऽध्यायः 1 रसरक्षणम्‌-- ६७ विमावालुमावव्यभिचारिभिरभिव्यक्तः यायी भावो रसः र्समेदाः-- ८१ शड्ारहास्यकरुणा रौद्रवीरभयानका बीभत्साद्ुतशान्ता नव रसाः। श्ङ्गाररसः-- र्‌ ख्ीपुंसमाल्यादिविभावा जगुप्सारसखौगरयवजैन्यभिचा- रकि रतिः संभोगविप्रलम्भात्मा भृङ्गारः हास्रसः-- विषतपेषादिगिमावो नासास्पन्दनादयनुमावो निद्रादि- व्यभिचारी हासो दाखः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now