ईशाघष्टोत्तरशतोपनिषद: | Ishaghashtottarshatopanishad

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Ishaghashtottarshatopanishad by पांडुरंग जवाजी - Pandurang Jawaji

लेखक के बारे में अधिक जानकारी :

No Information available about पांडुरंग जवाजी - Pandurang Jawaji

Add Infomation AboutPandurang Jawaji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शाॉंकरमठसंप्रदायशान्तयः । शे व्यामि । सत्यं वदिष्यामि । तन्मामघतु । तदक्ारमवतु । अवतु माम्‌ । अवतु चक्तारमवतु चक्तारम्‌ ॥ ॐ शान्तिः ज्ान्तिः शान्तिः ॥ ७ 1 ॐ भद्रं नो अपिवातय मनः ॥ ॐ कान्तिः शान्तिः शान्तिः ॥ ८ ॥ ॐ भद्धं कर्णेभिः शणुयाम देवा भद्रं पदयेमाक्षभिर्यजच्राः ॥ स्थिरैरङ्े- स्तुटुगंसम्तनृभिरव्यंशेम देवहितं यदायुः ॥ स्वस्ति न इन्दो इद्ध श्रवाः ॥ स्वस्ति नः पृथा विश्ववेदा. ॥ स्वस्ति नस्तार्ष्यो अरिष्टनेमिः ॥ स्वमस्ति नो बृहस्पलिर्द- धातु ॥ ॐ शान्तिः श्ञान्तिः शान्तिः ॥ ९ ॥ ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च पदिणोनि तस्य ॥ त॑ ह़ देवमात्मबुद्धिग्रकाश सुस्व शरणमहं प्रपये ॥ ॐ ज्ञान्तिः शान्तिः दान्तिः ॥ १० ॥ ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तम्यों वेशऋषिभ्यों महस्यों नमो गुरुभ्यः । सर्वोपिष्वरहिनः प्रज्ञानघनः प्रत्यगर्थो ब्रह्येवाहमस्मि ॥ १॥ ॐ नारायणं पद्मभवे वमिष्टं शान्तिः च तन्पुत्रपरादारं च । व्यासं इुकं गौड. पदं मष्टान्तं गोविन्दयोगीन्द्र मधास्य शिष्यम्‌ ॥ २ ॥ अश्रीशंकराचार्यमथास्य पद्मपाद चव हम्तामलक च शिष्यम्‌ ॥ तं च्रोरकं वार्तिककारमन्यान सहु ख्न्सत- तमानतोऽस्मि ॥ इ ॥ श्रुनिस्द्रतिपुराणानामाख्यं कर्णात्ययम्‌ ॥ नमामि भगवन्पाद शंकरं लोकशंकरम्‌ ॥ ४॥ राकरं शंकराचार्य केशर्त बरादराय- णम्‌ ॥ मूत्रभाप्यक्कना वन्दे भगवन्तो पुन- गरुन- ४५ ॥ द्वये युरुरान्मेनि मृतिमदविभाकिने ॥ व्योमयद्याप्तदेहाय दक्षिणामसेये नमः ॥ ६ ॥ अनन्यायमद्गलपाटः ॥ अशुभानि निराचष्ट तनोनि झुमसंततिम ॥ स्निमात्रेण यन्युखां बद्ध नन्मद्भर परम्ब्‌ ॥ 4 ॥ अतिकल्याणरूपत्वाञ्जित्य- कल्याणसश्रयान्‌ । सषणां वरदन्वाच्र ब्रह्म तन्मङ्गलं विदुः ॥ २॥ कार श्वाथशब्दश्व द्वावेनों ब्रह्मण: पुरा ॥ कण्ठ सिच्वा विनिर्यातौ तस्मान्माङ्गनि- काबुभा ॥ ३ ॥ इति दश श्ान्तय; समाप्ता:॥ ॥ हरिः ओम्‌ तत्सत्‌ परबह्मा पंणमस्तु ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now