सुत्तनिपातो | Suttnipaato

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Suttnipaato by भिक्खु जगदीसकस्सपो - Bhikkhu Jagdish Kashyap

लेखक के बारे में अधिक जानकारी :

No Information available about भिक्खु जगदीसकस्सपो - Bhikkhu Jagdish Kashyap

Add Infomation AboutBhikkhu Jagdish Kashyap

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१।४ | कसिभारद्राज-सृत्तं | ७ परिसल्कानं क्ानमरिञ्चमानो धम्मसु निच्चं अनुधम्मचारी। आदौनवं सम्मसिता भवेसु एको चरे खग्गविसाणकप्पो ।।३५॥। तण्हक्खेयं पन्थयं अप्पमत्तो अनेलम्‌गो सूतवा सतीमा । संखातधम्मो नियतो पधानवा एको चरे खग्गविसाणकप्पौ । ३ ६।। सीहोऽव सहेम असन्तसन्तौो बवातोऽव जाटम्हि असज्जमानो | पदूमंऽव तोयेन अलिप्पमानो एको चरे करगविसाणकप्पौ ।॥२७॥ सीहौ यथा दाठबली पसय्ह राजा मिगानं अभिभृय्यचारी । सवय पन्तानि सेनासनानि एको चरे खग्गविसाणकप्पों ।1३८1। मत्तं उपेक्खं करुणं विमत्त आसवमानौ मुदितं च काटे । सन्तन लोकेंन अविषन्क्मानौ एको चरे खगम्गविसाणकप्पो ।।२९॥ रागं च दोसं च पटहाय मोहं संदारन्यित्वा संयोजनानि। असन्तसं जीविनसंखयम्हि णको चरं ्वग्गविसाणकप्पो ।।८५॥। भजन्ति सतव्रन्ति च करारणत्था३ निक्कारणा दृन्टमा अन्ज मित्ता। अत्तदुपल्वा असुची* मनुस्सा एकौ चरे खर्गविसाणकप्पों ॥ ८४ १11 खग्गविसाण सुत्तं निट्टित॑ । ( ४-. कसिभारद्वाज-सुत्तं १1४ ) एवं मे सुतं। एक समयं भगवा मगधेसु विहरति दक्खिणार्गिरिस्मि एकनाघायं ब्राह्माणणाम । तेन खो पन समयेन कसिभारद्वाजस्स ब्रा्मणस्स पलञ्च- मत्तानि नदतगन्सतानि पयुत्तानि हान्ति वप्पक्रारे। अथ खौ भगवा पूल्त्रण््समयं निवामत्वा पत्तचीवरमादाय येन कर्सिभारद्राजस्स ब्राह्मणस्स कम्मन्तो तनुषमं- केमि। तेन खो प्रन समयन कसिभारद्राजम्स ब्राह्मणस्स परिवेसना वत्तति। अथ खौ भगवा येन परिवेसना तनृपसंकमि, उपसं्कमित्वा एकमन्तं अद्रासि। अहूसा खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय रितं। दिस्वान भगवन्तं एतदवोच-अहं खो समण ! कसामि च वपामि च, कसित्वा च वपित्वा च भृञ्जामि; त्वंऽपि समण कसस्मु च वपस्सु च, कसित्वा च वपित्वा च मृञ्जस्सूति । अर्हंऽपि ख्वो ब्राह्मण कसामि च वपामि च, कसित्वा च वपित्वा च मुञ्जामीति। १(,, 01. अलिप” (द्र० 21% )- २ \]. पदालयित्वान, 15}. संदालयित्वान. > ५}. त्ता. ४ >]. अत्तत्थ०. ५ निहे०-असुचि मनुस्सा.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now