श्री शान्ति नाथ महाकाव्यम् | Shree Shanti Nath Mahakavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shree Shanti Nath Mahakavyam by नेमिदर्शनज्ञानशाला - Nemidarshangyanshala

लेखक के बारे में अधिक जानकारी :

No Information available about नेमिदर्शनज्ञानशाला - Nemidarshangyanshala

Add Infomation AboutNemidarshangyanshala

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ ४ यिजिनायमेमयोकयेगेणनाननााणवियययासनगनकनानकानाियदनयणनारगनारेतगमनेकनिनिानकयनोमादयानगागायााण्पयिायमेिगिििििििोनोकनेनामेमममननि |... - विकि ४२. मेधनननी नम।(तिरभाह नामनी पुत्रै श्री गकर पत्नी इती. मदा अष तस्याः स्वप्नविलोकनमाह परयङ्कपर्यङ्कमधिभिता सा, किञ्चित्पबुद्धा चदनारषिन्दे । आलोकयामाम विशन्तमक, ध्वान्तप्रचारच्छिदुरं कदाचित्‌ ।।१०॥ पल्यङ्कस्य खटबाया; पयङ्क पयस्तिकाम्‌ (मश्वमच्छकपयङपल्यङ्काः खटवा समाः “पयंस्तिका परिकरः पयङ्कश्ावसक्थिकाः , इति व॒ रैमः । दाचित्‌ अधिश्रित अध्यासिता सा उयोतिमाला किश्चिअवुद्धा जागरितकल्पा सती, तद्वस्थायामेव स्वप्नावटोकनसम्मवादिति भावः । ध्वान्तस्य तमसः प्रचारस्य विस्नारस्य संचारस्य षा छिदुर नाशकम्‌ , अकं सूयम्‌, वदनं मुखम अरविन्दं कमरूमिष तस्मिन्‌ धिश्षन्तं प्रवि्न्तम्‌ , आलोकयामास ॥९५। २४६। १५६ ० 6१२ त्‌ल। त ०६२ २८१९८५५ २।त।न्‌ भञ्‌ सन्धद्रत्‌। नशि ४२२ २ दयन्‌ पवेश ४२त भ्नेभ्‌।, 113० अय तस्या गभघारणमाह-- स्वप्नं समाङ्ण्यं हदीश्रेण, प्रोक्तं फर सा प्रतिपद्यमाना । श्रीषेणजीषेन भवे चतुर्थे, च्थुत्वाऽऽधकल्पादथ संभितारम्‌ ॥११॥ अथानन्तरं स्वप्नं समाकण्यं श्रत्वा हृदीश्वरेण पत्या भक्तं एलं प्रतिपयमाना स्वीकुबन्ती अवगज्छन्ती सा ज्योतिर्माला श्रीषेणजीवेन चतुर्थं भवे जन्मनि आधकल्पात्‌ सौधमेकल्पात्‌ ख्युत्वा अरं सीप्रं जय शीघं त्वरितं रघु क्षिप्रमरं द्रुत मित्यमरः । संश्रिता, भरीषेणजीवः तदूगमंस्थोऽभूदित्ययः ।\११॥ भथ, पतिते सतष्न ससनीने ४६६ एतने। स्वीञ।२ $रती ते नये। तिर्भाला शीध न येया भते प्रथम ४८५४ य्यनीत्‌ श्रप्प्युना त्‌ वहे म्‌ रित्‌ युः तेना गकम श्रपथुत्‌। ब सततम, ॥११। अथ पुत्रप्रसवाधाह- भ ड # के जातस्य प्रत्रस्प शुमे मुहूर्ते, जन्मात्सवं ऋद्धथचितं विधाय । स्वप्नाजुसारादिदधे पितेभ्या-माख्या यथार्थाऽमिततेजसेति ॥१२॥ झुभे सुहत जातस्य उत्पन्नस्य पुत्रस्य ज्रद्धथु चितं सम्पदनुरूपं जन्मोरसवं विधाय, स्वप्नानुसारात्‌ स्वप्नमयु कत्य पिकृभ्यां मातापिवभ्याम्‌ अमिततेजसेति यथाथा अन्वथी भार्या नाम बिदचे छता ॥९२॥ ९५ &ञन५। 8८५ यये भनन्‌, सम्‌(६ यनु२१ ण्लमे।त्सत्‌ &दी पिता माताओं रतन २५९ ।२ [२१०८ सेनु यथाथ मरय ४ ।१२॥ भथ ज्वलनजटिनः दीक्षाप्रहणमाह- राज्येऽकक्ीर्ति विमिषेश्य पतरं, विधाषरेनद्रज्यरनो बिरक्तः। लब्राह दीक्ामभिनन्दनस्य, पाश्वं जगनन्दमसंभितस्य ॥१३॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now