श्री-शा-न्ति-ना-थ-म -हा-का-व्य-म् | Sri Shantinath Mahakavyam Vol 1 Ac 4859

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sri Shantinath Mahakavyam Vol 1 Ac 4859 by नेमिदर्शनज्ञानशाला - Nemidarshangyanshala

लेखक के बारे में अधिक जानकारी :

No Information available about नेमिदर्शनज्ञानशाला - Nemidarshangyanshala

Add Infomation AboutNemidarshangyanshala

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ ४ চুি০৮/০-০ রটনা নাবিক নারির ০ बिका धरे-६ भेघनननी कवे।विर्भादा वशमती पुत्री श्री जब शीतिजी पत्नी इती. मदा अष तस्याः स्वप्सविलोकनमाह परयङ्कपर्यङ्कमधिभिता सा, किञ्चित्पबुद्धा चदनारषिन्दे । आलोकयामाम विश्चन्तमकं, भ्वान्तप्रचारच्छिदुरं कदाचित्‌ ।।१०॥ पल्यङ्कस्य खटबाया; पयङ्कं पयस्तिकाम्‌ (मश्वमच्छकपयङपल्यङ्काः खटवा समाः “पयंस्तिका परिकरः पयकुश्वावसक्थिका”, इति व ॒रैमः । दाचित्‌ अधिश्रित अध्यासिता सा उयोतिमाला किञ्चिसशरुद्धा जागरितकल्पा सती, तदवस्थायामेष स्वप्नावटोकनसम्मवादिति भावः । ध्वान्तस्य तमसः प्रचारस्य विस्नारस्य संचारस्य षा छिदुर नाशकम्‌ , अकं सूयम्‌, वदनं मुखम अरविन्दं कमरूमिष तस्मिन्‌ धिश्चन्तं प्रवि्न्तम्‌ , आलोकयामास ॥)९५ २४६। १५६ ० € १२ २त्‌ल। त ०।{त ६२ २८१९८५५ २।त।५ ममम सन्धद्रत्‌। नशि ४२५२ সন কুল সখ) ইল আয, ॥१०॥ अथ तस्यथा गर्भधारणमाह-- स्वप्न॑ समाकण्य॑ हृदीश्वरेण, प्रोक्‍्तं फर्ल सा प्रतिपद्यमाना । श्रीषेणजीषेन भवे चतुर्थे, च्युत्वा:5५घकल्पादथ संभितारम ॥११॥ अथानन्तरं स्वप्नं समाकण्यं श्रत्वा हृदीश्वरेण पत्या भरोक्तं एलं प्रतिपद्यमाना स्वीकुबन्सी अवगज्छन्ती सा ज्योतिर्माला श्रीषेणजीवेन चतुर्थं भवे जन्मनि आधकल्पात्‌ सौधमेकल्पात्‌ ख्युत्वा अरं शीघ्र जय शीघं त्वरितं रघु क्षिप्रमरं द्ुत' मित्यमरः । संश्रिता, भरीषेणजीवः तदूगमंस्थोऽभूदित्ययः ।\११॥ पी पतिवडे स्तप्न सांसणीने अढेधा इसने। स्वी॥२ 3रती ते ब्ये।निर्माता शीघ ० येया भते प्रथम ৮৫২] स्वपीते श्रीषेशुन। 7 ৭ই म्‌ रित्‌ युः तेना এবং %1২71 ৭ ৭৭81, 11৭৭1 अथ पुत्रप्रसवाधाह- ক জা # हे जातस्य पत्रस्य शमे शते, जन्मोत्सवं ऋद्धध॒चितं विधाय । स्वप्नाजुसारादिदधे पितेभ्या-माख्या यथार्थाऽमिततेजसेति ॥१२॥ शुभे मुहृत जातस्य उत्पन्नस्य पुत्रस्य ज्रद्धथु चितं सम्पदनुरूपं जन्मोर्सवं विधाय, स्वप्नानुसारात्‌ स्वप्नमयु क्त्य पिकृभ्यां मातापिवभ्याम्‌ अमिततेजसेति यथाथा अन्वथी भार्या नाम बिदचे छता ॥९२॥ ১৭) ৫১৭৭1 উপল यये भनन्‌, सम्‌(६ यनु२१ ण्ल-मे।त्सत्‌ इरी (१५ माताम स्ना २५९ ।२ [२१०८ सेनु यथाथ म मभरय्‌ ४ ।१२॥ भथ ज्वलनजटिनः दोक्षाप्रहणमाहु-- राज्येडकंकीतिं विनिवेश्य पृत्रं, विधाषरेनद्रज्यरनो बिरक्तः | लब्राह दीक्ामभिनन्दनस्य, पाश्वं जगनन्दमसंभितस्य ॥१३॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now