संक्षिप्तमहाभारत | Sankshiptmahabharat

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sankshiptmahabharat by श्री चिन्तामणि विनायक वैध - Chintamani vinayak vaidh

लेखक के बारे में अधिक जानकारी :

No Information available about श्री चिन्तामणि विनायक वैध - Chintamani vinayak vaidh

Add Infomation AboutChintamani vinayak vaidh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अध्यायः ५] भादिप्वं ९ स॒ तं गृह्य नृषश्रेषः सचिवानिदमत्रवीत्‌ नः अस्तमभ्येति वित्ता विपाद्रय न मे भयम्‌ ॥ ४९ सत्यवागस्तु प्न सनिः कृमिमौ ददातामयम्‌ । तक्षको नाम भूत्वा वै तथा प्रदतं भवेत्‌ ॥ - ४६ एवमुक्त्वा सर राजेंद्रो ग्रीवायां सच्तिवेश्य ह | রঃ कमिक प्राहसत्तण मुमूर्पुनट्चेतनः ॥ - লি ४७ ` प्रारप्तनेव भोगेन तक्षकेण त्ववेष्टयत्‌ । वेष्टयित्वा च वेगेन विनय च महास्वनम्‌ । अदङशत्पथिवीपारे तक्षकः पन्नगेश्वरः ॥ ४८ ते तथा मंत्रिणो द्ठा भोगेन परिवेष्टितम्‌ । विषण्णवदनाः सर्वे रुुटुरभरादुःखिताः ॥ ४९. तं तु नादं ततः श्रत्वा मंचिणस्ते সন্ত: | अपद्यत तथा यान्तमाकाशे नागमद्भुतम्‌ ॥ ५७ , तृषं शिष्यं तस्य ततः प्रचक्रिरे समेत्य पर्वे पुरवासिनों जगाः। नप यमाहस्तममित्रधातिनं कुरु्रवीरं जनमेजयं जनाः॥ ९१ दति श्ीसेकषिष्ठमदहाभारते आदिपर्वणि चतुरो ऽध्यायः ॥ ४ ॥ अथ पंचमोऽध्यायः | सौ० उ०--न्रक्नन्भ्रतशादकों राजा पारीक्षितस्तदा | ' : पुरोहितमथाहय ऋत्विनो वृसुधाधिपः ॥ `^. १ :. अनवीद्राक्यरसंपन्नः कार्यसंपत्करं वचः। आओ € ११ अपि तत्कर्म निदितं भवतां येन प्रगम्‌ ॥ ३ तक्षकं संपरदीचऽनौ पक्षिपेयं सनाधवम्‌। ৮7 ऋ० ऊ०--अस्ति राजन्महत्सुच्न त्वेदर्थे देवनिर्मितम ॥ ~“. ~ द. . ৮০০৭ आहतो तस्य सत्रस्य त्वच्ान्योऽस्ति नराधिप ৮৭ सौ० उ०--एवमुक्तः स॒ राजपिमेने दग्धं हि तक्षकम,॥ ८8:2 भरभूतधनधान्यारबलििग्िः निषेवितम्‌ । = > निमौय चापि विधिवचन्नायतनमीप्ितम्‌॥ 7 ৭.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now