ध्वन्यालोकः | Dhuaniyalok Udhot-3-4

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dhuaniyalok Udhot-3-4 by आनंद - Aanand

लेखक के बारे में अधिक जानकारी :

No Information available about आनंद - Aanand

Add Infomation AboutAanand

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तृतीय उद्योतः ध्वस्थालोकः एवं व्यञ्च यमूखेनेद ध्वने, प्रदशिते सप्रभेदे स्वर्पे पुनव्यंज्जकमुषेनेतत- काश्यते-- अविवक्षितवाच्यस्य पदवावयप्रकाइपता । तदन्यस्पानुरणनरुपव्यज्बस्प व घ्वने ॥१॥ (अनु०) इस प्रकार न्यग्य-मुख ते भेदोपभेदों सटित घ्वनि नै स्वल्प को दिखला दिये जान पर बव व्यज्जक-मुख पे यह दिखला रहे हैं -- “अविवक्षितवाच्य ष्नि का प्रकाशन पद थोर वाक्य से होता ह उससे भिन्न मनुरणन- रूप ण्य घवनि का प्रकाशन भी पद ओर वाक्य से हो होता ह ॥ १॥ रोचनम्‌ स्मरामि स्मरसदारटोलापाटवशान्ििन । प्रसह्य शम्भोरदहार्धं हरन्ती परभेदवरीम्‌ ॥ उद्योनान्तरसद्धति कतुंमाह्‌ वृत्तिकार -एषमित्यादि 1 तत्न वाच्यमुतेन ताव~ दविवक्षितवाच्यादयो मेदा , वाच्यश्च पयपि व्यन्जक एव । यथोकतमु-- वायं शब्दो वे'ति 1 ततश्च व्यञ्जकमुदेनापि भेद उरू , तथापि स वाच्योऽर्थो व्थञ्धयमुखेनेव भिद्यते । तथा ह्यविवक्षितो वाच्यो व्य्गयेन न्यग्मावित , विवक्षितान्यपरो वाच्य इति व्यद्खयारथ्रबण एवोच्यते \ इत्येव मूलभेदयोरेव पथास्वमवान्तरमेदसटितयोन्यंन्जक- रूपो योऽयं स व्यद्गयमुखप्रेकषिताशरणतयेव भेदमासादयति । अत एवाह-व्यद्धघ- मुखेनेति 1 किञ्च यद्यप्यर्थो व्यञ्जकस्तथापि व्यज्गयतायोग्योऽप्यसौ भवतीति, शब्दस्तु ने कदाचिदपि व्यङ्य अपि तु व्यञ्जक एवेति । तदाद-व्यञ्जक्मृलेनेति\ न च वाच्यस्याविवक्षितादिरूपेण यो मेदस्तत्र सवंथेव व्यञ्जकत्व नास्तीति पुन शब्देनाह 1 व्यम्जकमुखेनापि भेद सर्वथेव न न प्रकाशित किन्तु प्रकाशितोऽप्यधुना पुन व्यज्जक- मुखेन । तयाहि व्यद्धचमुखपरेक्षितया विना पैद वाक्य वर्णा पदभागं सह्वुटना महा- वाक्यमिति स्वह्पत एव व्यज्जकाना भेद , न चैपामथंवत्कदाचिदपि व्यद्धथता सम्मवतीति व्यज्जकेकनियत स्वरूप यत्तन्मुखेन भेद प्रकाश्यते इति तासयंम्‌ ! यस्तु व्याच््टे-च्यद्घयाना वस्त्वलद्धाररसाना मुखेन इति' स एव प्रष्टव्य -- एतत्तावत्तिमेदत्व न कारिकाकारेण कृतम्‌ 1 वृत्तिकारेण तु दशितम्‌ 1 न चेदानी यृत्तिकारो भेदप्रकटनं करोत्ति । ततश्वैद कृतमिद नित इति कतु भेदे का सद्धति ? न॒ चैतावता _ सकलमरा्नग्रन्यलद्ति कृता मवति । अविवकितवाच्यादीनामपि प्रकाराणा दशितत्वादित्यल निम्नपुज्यजनसगोत्रे, साक विवादेन ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now