श्री मज्जवाहर यशोविजय महाकाव्य | Shri Majjawahar Yashovijay Maha Kavya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Majjawahar Yashovijay Maha Kavya by आचार्य श्री नानेश - Acharya Shri Nanesh

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य श्री नानेश - Acharya Shri Nanesh

Add Infomation AboutAcharya Shri Nanesh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
1 भ्नव्छाच्छव्कीखस्त्‌ ॥ विश्वस्य समस्तसंस्कृतिष भारतीयसंस्छृतिसम्यतयो महत्वपूर्ण मनचुपम- सज्चस्थानमास्ते । तत्र निगरन्यश्चमणसस्छृततौ विभपि कथनन्नावश्िष्यतते ? सा सर्वोच्चस्थाने परिगणिता जायते तदा काप्यतिशयोक्तिर्नो भवितुमर्हति 1 अस्यां .वीतरागचतुधिशतितीर्थक राणांवाचामेव सरवे्छृष्टं महत्त्वं परिदीयते । निग्न्यश्रमणसंस्कृतिसाघका भौतिकताया प्रपसूत्य त्यागवैराग्य महासागरेऽवगाहन्ते । फलस्वरूपे जीवनस्य सत्यगाम्भी्ययोरवतीये स्वपरहित- साधनापथ प्रकाशयत्ते ¦ ते स्वकीयजीवन विशुद्धः विधातुः पञ्चमहाव्रतानि सम्यगनुपालयन्ति । तदेव च॒ स्वपरमकत्तव्यमववुध्यन्ते । ते स्वाध्यायध्यान चविध्तनमननेरात्मकल्याणे: सहैव मुमुक्षभव्यात्मकल्याणार्थभुपदेशस्थ पावनधारा- मपि प्रवाहयन्ते । यामात्मसातृक्षत्यानेकभव्यात्मर्नां संबोधस्य प्राप्तिजायते | तथा तेऽपि स्वजीवनं विशुद्धिपथेऽगरेस्तर विदधति । निग्रे्थसाघकपरम्परायां जाज्वत्यमानिनक्षत्रस्य स्वनामधघन्यस्य महतः क्रियो द्धारकस्य विशिष्टतपस्विनः स्वः भ्राचायेस्य श्री हुक्मीचन््रजी महाराजस्य जीवनमेक प्रखरतमप्रकाशपुञ्जमिवासीत । योहि स्वकीयात्साचमेव नो प्रकाशतेस्म, भत्युत योऽपि तस्य सान्निघ्यमागतस्सोपि स्वथालोकितोऽभमवत्‌ । श्राच्यदेवः संयमितजोवनस्य श्रमणसंरकृतेश्च महान्‌ सम्थकोऽस्तिस्म । यदा स शिथिलाचार- स्य विपरीत्तमशन्दयत । स्वसिद्धान्तेऽग्रेपदाघान विहितवाच्‌ तदा तात्कालिक- साघकाः मवन्तं धमेपयात्‌ विचालयितुमचेष्टस्त । किष्तु सवानु सुमेर्खछरवाचलो- ऽततिष्ठेत्‌ । स्वजीवनं एव च भिग्रनेन्थपरम्परायाः भव्यतमस्वरूपं साक्षात्कृतवान्‌ । तस्यामेव भव्यतमनिग्न्धश्रमणपरम्पराया युगद्रष्टु युगखष्टुः महतो ज्योतिधेर- स्थाचार्य श्रीजवाहरलालजीमहाराजस्य वर्चस्व सादर स्वीठ़त्तमासीत्‌, प्रस्त, भविष्यति च) तस्य व्यक्तित्वकतृ त्वकृतित्वैश्च सामान्य व्यव्तेरारभ्य प्रवुद्धसाघक- पयन्तम्‌, प्रामात्पभृतिसम्पूणैराष्टं यावत्‌ प्रभावः कोऽप्याश्चय॑जनकोनासीत्‌ । यतस्तस्यवाचि महदौजः सदाचरणा श्रासीत्तिर्मतेजश्च । प्रत्येकक्रियाकलापे मैत्री- भावस्य सष्देश भ्रासीत्‌ । स चिरादागतकत्तिपयवद्धमूलश्रान्तक्षारणानां स विघाय जनमानषेस्योऽमिनवसम्यक्दिशाववोघं प्रादात्‌ । स केवलं वि भस्तुतिकरणएमेव नाजानात्‌ प्रत्युत जीवनघरातले विकीणिमपि ज




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now