सिद्धांत कौमुदी | Siddhanta Kaumudi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Siddhanta Kaumudi by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१९ - सिद्धान्तकीमुदी | [ अचूसंधिप्रकरणम्‌ ] 1१३1१ १ स्वरितत्वयुक्त शब्दस्वरूपमधिकृतं बोध्यम्‌ ॥ (प) परनित्यान्तरज्ञापवादानामुस्तरोसरं बलीयः ॥ (प) असिर््ध बेहिरज्मस्तर्ले ॥ (५) अकृतव्यूदाः पाणिनीयाः ॥ निमित्त विनाशोनमुखं द्वा तत्मथुक्त कार्य ` भे कुरषन्तीष्यथः ॥ इति परिभाषाध्रकरणम्‌ ॥ अचसंधिप्रकरणम्‌ । ष इको यणचि ।६।९।७७] हकः स्थाने यण्‌ स्यादचि संहितायां विषये । सुधी उपास्य इति स्थिते । संथानत आन्तयोदीकारस्य यकारः । सुधूय्‌. उपास इति जते & अनचि च ।८।७।४७। अचः परस्य यरोद्धे वास्तो न खरितपठेनैव गतार्थलादिति ॥-- परनित्येति । परान्‌ नियं यथा--तुदादिभ्यः शः तुदति । “रुधादिभ्यः क्षम' रुणद्धि, परमपि र्धुपधगुणं बाधिला नियलात्‌ शश्चमो ॥ तथा धिनवाव, धिनवाम । परमपि लोपश्चास्यन्यतरस्यां म्बोः इत्युक्रारलोपं बाधिला निदयलात्‌ “आडत्तमस्य- इत्याट्‌ । परादन्तरब्नं यथा--उभये देवमनुष्याः । इह श्रथमचरम- हति परमपि विकल्पं बाधिला “सवौदीनि- इति सर्वनामरसंक्ना, विभक्तिनिरयेक्षलेनान्तरङ्गलात्‌ । तथा-खवतेः णिध्ि- इति चडि द्विव उपधागुणादन्तरङ्गलादुवड्‌, अयुवत्‌ । परादपवादो यथा--परमपि अनेकाल-' इति संवोदेशं बाधि- ला “डि इत्यन्तादेशः, । दधा, दध्रे । अस्थिदधि- इलयनद ॥ नियादन्तरङ्गं यथा-ग्रामणिनी कुले । निलयमपि इको- ऽचि-' इति नुमं बाधिला हसो नपुंसके-' इति हस्वः । कृते तु नुमि अनजन्तलाद्भसखो न स्यात्‌ । अन्तरङ्गादपवादो यथा-दैलयारिः, श्रीदः । परमपि सवर्णदीघं बाधिला अन्तरङ्लादाद्रणे यणि च प्रापतेऽपवादलात्सवर्णदी्धः । तथा उ- यौ उस्यः । सुल्वौः सुल्वः इत्यत्रान्तरङ्गल्ादियडि उवटि च प्रप्तिऽपवादलात्‌ एरनेकाचः- इति, “ओः सुपि' इति च यण्‌ ॥ यद्यपवादोऽन्यत्र चरितार्थतर्हिं परान्तरन्नाभ्यां बाधत एव, तथाहि--'डिच' इयेतदनन्यार्थट्कारयुक्तेप्वन द्मदि- धु चरितार्थवात्तातडि न प्रवर्तेते, किंतु परेण “अनेकाटकित्‌- इल्यनेन बाध्यते । जीवतात्‌ भवान्‌ । अयजे इन्द्रम्‌ , भामे इह, सर्वे इत्थम्‌ । अत्र अयजई इन्द्रम्‌ , ग्रामद्‌ इह, सर्वैह्‌ इत्थमिति सिते अन्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते । तसय समानाश्रये दैत्यारिः श्रीद इदयादौ चरिता्थवात्‌ ॥--असिद्धमिति । तन पचवेदमियादौ “एन 7 इयेवं न ॥-- भङ्ूत्यूहा इति । अकृतकायौ इयर्थः । एवं तर्हिं सर्ैख शाल्नस्य वैयर्थ्यं स्यात्‌ अत आह- निमित्तं बिनाशो- समुखं दषरेति । रोकतिद्धा्थेकथनमेतन्‌ । यद्रा अक्षरायैनाप्येतत्कथनम्‌ । उद्यते तकत इत्यूटः कार्यम्‌, विशिष्टौ य॒ ऊहो विनारोन्मुखनिमित्तकं कायैम्‌, अकृतो व्यूहो यस्ते अकृतव्यूहा इति ॥ यद्यपि 'कृतमपि शास्त्र निवर्तयन्तः इति परिभा- धान्तरं पञ्यते फलं च तुल्यं, तथापि अकृतव्यूहा इलयेव ठु । प्रक्षालनाद्धि पड्कस्य दूरादस्पर्शनं वरम इति न्यायादिति भावः ॥- न कुर्वन्तीति । यथा निषेदुषीम्‌' इत्यादौ कसोरिटमन्तरङ्गला्मराप्ठमपि भाविना संप्रसारणेन वकादिलं नहुयती- व्यालोच्य न कुर्वन्तीत्यर्थ: ॥ ॥ इति तत्त्वबोधिन्यां परिभाषाप्रकरणम्‌ ॥ अथाच्संधिः ॥--इको यणचि । प्रयादारम्रहणेषु तद्वाच्यवाच्ये निरूढा लक्षणा । यू रूयाख्यौ 'त्वाद्विभ्यः' इति च निर्देशात्‌ । तेन इक्शब्देन षरुषटगरष्यन्ते, यण॒राब्देन चलारः । भाव्यमानस्ाणः सवणौग्राहकलयात्‌ । एवं चेह यणि तैद्राच्यवाच्ये लक्षणा तु न राङ्खेव, माव्यमानखाणः सवर्णग्राहकलाभावेन यणवाच्ययकारादिवाच्यानामभावात्‌ । अतो नासि यथासंख्यम्‌ ! न च रक्ष्यार्थबोधात्पूवेभाविनं शक्यार्धक्ञानमादाय यथासं्यमस्तिति वाच्यम्‌ । एवमपि तृतीयचतु्था- भ्यामृकारटकाराभ्यां प्रयेकं त्रिशदुपसितौ वणानां रेफादिशस्य ऋवर्णानां लादेशस्य च प्रसङ्गात्‌ । तस्मादिह “स्थनेऽन्तरतमः' दति सूत्रणैवेष्टसिद्धिरि्यमिप्रियानुपदं वक्ष्यति--“स्थानत आन्तयीत्‌ इति ॥--अचीति । कस्मादचि पर इलयाकाह्काया- मथौदिक इति संबध्यते ॥-- संहितायां विषय इति । दध्यत्रेयादौ कार्थिनिमित्तयोयैदा अतिशयितसंनिपिर्विवक्ष्यते तदैव यण्‌ भवतीति भावः ॥--अनचि च ॥- यरो दे वेति । यरोऽनुनासिके- इति सूत्राद्यरो वेत्ति चानुवतते । “अचो रहाभ्याम्‌-' इति सूत्रादचो द इति च, तदाह--अचः परस्येत्यादि। एवं चाच्र वा्रहणानु्येवेष्सिदधः त्रिप्रशतिषु शाकटा- यनखः “सर्वत्र शाकल्यस्य 'दीघौदाचार्याणाम्‌' इति च सूत्रत्रयं नारम्भणीयमिति भावः ॥ अच इति करम्‌ । तादात्म्यमिदयादौ मस द्विवं मा भूत्‌ ॥ अनचि इति यदि पयुदासः खयत्ततो नभिव युक्तमन्यसदशे तथा ह्यर्थगतिः' इति न्यायाद ज॒भिन्ने- 5चूसहइशे वर्ण हलीयर्थः स्यात्‌, ततो राघवात्‌. हलीत्येव वदे ` प्रसज्य प्रतिषेध इति ब्रवीति ॥- न त्वचीति । १ बहिरहमिति--परस्परापेक्षया व्याप्यनिमित्तकमन्तरड विलम्बोपर्थिी बहिरङ्गस्यसिदत्ने बीजम्‌ । २ स्यादिति-कायेश्चब्दवदि इदम्‌ \ यथासंस्येनापि निर्वाहः (रथानेऽन्तरमे' इति सप्तम्यन्तपाठस्तु ঘনহুলিআ दूषित ३।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now