मध्यम धातुरुपावलि | Madhyama Dhaturupavali

Madhyama Dhaturupavali by टी. आर. कृष्णाचार्य - T. R. Krishnacharya

लेखक के बारे में अधिक जानकारी :

No Information available about टी. आर. कृष्णाचार्य - T. R. Krishnacharya

Add Infomation AboutT. R. Krishnacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
8 1 0117 1 [ मध्यमधातुरूपावालि | शा 06 8 ए०/४1%016 9007 69 911 116 8पए40॥8 0 99091010 018171109 8106 018]17 101 1989 10616166. 16 1৪ 91 शल्‌ 81'/'871260, 11. (0), 0191)91091010901)58)8 37811 571 9. ^^ 00 18 14011 101710১7118 16270 | 9970571, 81112181 [1111४ 0 (11142111091810, 28-11-39 श्रौ चित्समेश्नाय मङ्गलम्‌ । ॥ मध्यमधातुरूपावषी ॥ समवलोफितमिदं मध्यमधातुरूपावलीनामकं पुस्तकम्‌ । य॒त्र च विद्याथिनामल्यन्तोपकृतये भुख्याः सर्वेऽपि धातवः प्रदर्शिताः। तेषां दश्चस्वपि रकारेषु रूपाणि सम्यक्पदर्दितानि। न द्येतेभ्योऽन्ये धातवः परसिद्धपभयोगेषु द्यन्ते । - एतद्धन्थपठनेन सम्यग्धारणेन च विद्यार्थिनां -ावानु- पक्रारः, तावान्‌ समग्राया अपि सिद्धान्तकोञुधाः पटनेन नसंभवेत्क्लेशमन्तरेति निश्रप्तचमिदमेत द्न्थसंदशिनाम्‌ । न केवरुमिदं हृणपाटश्चालास्मेव , संस्कृत मधानास्वपि पाटश्षाखासु पाठटनाहं भवति। अतश्र पाठशालाध्यक्षशिखा- मणयः , पण्डितशिखामणयश्र तत्तत्पाठशालासु एतन्मध्यम- धातुरुषावर्लीग्रन्थपाठउनेन ,. विद्या्थिनाम्ुपकारसंपादनेन , एतद्भन्थसंपादकयो! . ए. कृष्णाचा्थ, १1'. पर. वेड्ोबा- चायेयोश्च परिभरमं सफ़रयेयुरिति विश्वसिमि । इत्थम्‌ , महामहोपाध्यायः शिव, दण्डपाणिस्वामिदौकषिवः॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now