श्रीमन्महाभारतम् | Srimanmahabharatama

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Srimanmahabharatama by टी. आर. कृष्णाचार्य - T. R. Krishnacharya

लेखक के बारे में अधिक जानकारी :

No Information available about टी. आर. कृष्णाचार्य - T. R. Krishnacharya

Add Infomation AboutT. R. Krishnacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१० श्रीमन्महाभारते [ दानधमैपवै १ ततः स तापयामास विबुधांस्तपसाऽन्वितः मतङ्गः सुसुखं प्रेप्सुः यानं सुचरितादपि ॥ २३ तं तथा तपसा युक्तुवाच हरिवाहनः मतड़ तप्ससे किं त्वं भोगनुत्छज्य मानुषान्‌॥२४ वरं ददामि ते हन्त ब्रणीष्वन्त्वं यदिच्छसि। यचाप्यवाप्यं हृदि तेसं तद्रहि मा विरम्‌॥२५ मतङ्ग उवाच । ब्राह्मण्य कामयानो ऋूमिदमारब्धवांस्तपः | गच्छेयं तदवाप्येह वर एष तृतो मया॥ २६ भीष्म उवाच । एतचत्वा ठ वचन तम्रुवाच पुरदरः मतङ्ग दलभमिदं विप्रत्वं प्राध्येते त्वया ॥ २७ ब्राह्मण्यं प्राथेयानस्त्वमप्राप्यमकृतात्ममिः | विनारेष्यसि दुबृद्धे तदुपारम मा-चिरम्‌ ॥ २८ श्रेष्ठं यत्सषेभूतेषपु तपो यदतिवतेते | বহুত प्राथयानस्त्वमचिराद्िनशिष्यसि ॥ २९ देवतासुरमर्यषु यत्पवित्रं परं स्पृतम्‌ । चण्डालयोना जातेन न तत्प्राप्यं कथचन ॥३० ॥ इति श्रीमन्महाभारते अनुशासनपवैणि दानधर्मपर्वणि तृतीयोऽध्यायः ॥ ३ ॥ चतुर्थोऽध्यायः ॥ ४ ॥ मतङ्गेन बराह्मण्यम्राततये वपते तपश्चरणम्‌ ॥ ¶ ॥ तंग्रतीन्दरेण प्राणिनां कथंचिन्मानुषत्वलाभेपि नानानीचयोनिषु परिभ्नमणपृवकं क्रमेण व्रेवाणकस्वमात्रप्रंसिकथनेन ब्राह्मण्यस्य दुरंभत्वोक्तिः ॥ २ ॥ भीष्म उवाच | एवश्ुक्तो मतङ्गस्तु संशिनात्मा यतव्रतः । अतिष्ठददकपादन वषोणां शतमच्युतः ॥ १ तेगुवाच ततः शक्रः पुनरेव महायशाः | ब्राह्मण्यं दलेभं तात प्राथयानो न रप्यसे ॥ २ मतङ्ग परमं खान॑ प्राथयन्विनशिप्यसि । मा कथा; साहस पुत्र नप धमेपथस्तव | ২ “विमागतो मा्गमाणः सवथा नभविष्यसि ।! न हि शकय॑,त्वया प्राप्रु ब्राह्मण्पमिह दमेते । अप्राप्यं प्राथेयानो हि नचिराद्विरञ्िष्यसि॥ 9 मतड़ परम खान वायेमाणोउसकृन्मया । चिकीषेस्पेव .तपसा सवेथा नभविष्यसि ॥ ५. तियग्योनिगतः स्वां मानुष्यं यदि गच्छति | सजायते पल्कसो बा चण्डारो वाऽप्यसंशयः ॥६ पुल्कसः पापयोनिव। यः कथिदिह लक्ष्यते । प तखामेषर सुचिरं मतङ्ग परिवतेते ॥` ও ततो दशशते कारे लभते शद्रतामपि । मुचरितात्तपसश्च हेतोः स्थानं ब्राहृष्य सुखेन प्रेप्सुरविवुर्धांस्ता- पयामासेति संबन्धः ॥ २३॥ दरिवाहन इन््रः॥ २४ ॥ तृतीयोऽध्यायः ॥ ३ ॥ शृद्रयोनावपि ततो बहशः परिवितते ॥ ८ ततख्िंशद्रणे काले लभते वश्यतामपि | वश्यतायां? चिरं काले तत्रेव परिवतते । ततः पष्टिगुण काले राजन्यो नाम जायते ॥ ९ ततः पष्टिगुण काले लभते बद्मबन्धुताम्‌ । ब्रह्मनन्धुथिर कालं ततस्तु पस्ितेते ॥ १० ततस्तु हित काल लभते काण्डपृष्ताम्‌ । काण्डप्ृष्ठश्चिर काले तश्रव परिवतेते ॥ ११ ततस्तु त्रिशते काले लभते जपतामपि | त॑ च प्राप्य चिरं काले तत्रेव परिवतते | १२ ततश्रतुःशते काले श्रोजियों नाम जायते । श्रोत्रियत्व चिरं कारं तत्रव परिवतेते ॥ १३ तदवं शोकह्थों तु कामद्रेषो च पुत्रक | अतिमानातिवादौ च प्रविशेते दिञ्ञाथमम्‌ ॥१४ तांथेजयति शत्रून्स तदा प्राम्मोत्ति सद्वतिम । अथ ते वे जयस्त्येनं ताले पंक्मिवापतेत ॥ १५ काण्डप्रष्ठतां शन्नज्ञी वित्वमू ॥ ११ ॥ जफ्तां गायंत्रीमांत्र सेविनां कुले जन्मेति रोषः ॥ १२॥ श्रोत्रियः अधीतवेद ॥ १३ ॥ तन्‌ तदा श्रोत्रियत्वनमेऽपि ॥ १४॥ ते शोक




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now